________________
अट्ठमो
समराइचकहा।
भवो।
%
ऊग कंचि कालं अइरोद्दज्झाणदोसेण मओ समाणो समुप्पन्नो महातमाहिहाणाए निायपुढवीए तेत्तीससागरोवमाऊ नारगनाए त्ति ।
भय पि विहरिऊण विसुद्धविहारेण सेविऊण परमसंजम खविऊण कम्मरासिं काऊग भावसलेहणं भाविऊण भावणाओ खामिऊण सव्वजीवे गन्तूण पहाणथण्डिलं वन्दिऊण बीयरागे रुम्भिऊण चेट्ठाओ काऊग महापयत्तं पन्नो पायवोवगमणं ति । अणुपालिऊण तमेगन्तनिरइयारं वन्दिज्जमाणो मुणिगणेहिं लोएण उवगिज्जमा गो अच्छराहिं थुन्धमाणो देवसंधारण चइऊण देहं समुप्पन्नो सबट्टसिद्ध महाविमाणे तेत्तीससागरोवमाऊ देवत्ताए ति ॥
॥समत्तो अट्ठमो भयो।
||८५७॥
॥८५७
E
45555
यित्वा कंचिद् कालमतिरौद्रध्यानदोषेण मृतः सन् स मुत्पन्नो महातमोऽभिधानायां निरयपृथिव्यां त्रयस्त्रिंशत्सागरोपमायुर्नारकत्वेनेति । ____ भगवानपि विहृत्य विशुद्धविहारेण सेवित्वा परमसंयम क्षपयित्वा कर्मराशिं कृत्वा भावसंलेखनां भावयित्वा भावनाः क्षमयित्वा सर्वजीवान् गत्वा प्रधानस्थण्डिलं पन्दित्वा वीतरागान् रुवा चेष्टाः कृत्वा महाप्रयत्नं प्रपन्नः पादपोपगमनमिति । अनुपाल्य तदेकान्तनिरतिचारं वन्द्यमानो मुनिगणैः पूज्यमानो लोकेनोपगीयमानोऽप्सरोभिः स्तूयमानो देवसंघातेन त्यक्त्वा देहं समुत्पन्नः सर्वार्थसिद्धे महाविमाने त्रयस्त्रिंशत्सागरोपमायुदेवत्वेनेति ॥
॥ समाप्तोऽष्टमभवः ॥
६५ Jain Education BXE
For Private & Personal use only
Jainelibrary.org