SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा । ॥ ८५८ ॥ Jain Education ॥ नवमो भव ॥ गुणचन्दवाणमंतर भगियमिहासि तं गयमियाणि । वोच्छामि जमिह सेसं गुरुवरसाणुसारैणं ॥ अस्थि इव जम्बुदी दीवे भार हे वासे उत्तुङ्गभवणसंरुद्धर विरहमग्गा माणिक्कमुत्ताहिरण्णधन्नाउल रुन्दहट्टमग्गा सुसन्निवि तिचक्कचेचरा देवलविहाराराममण्डिया उज्जेणी नाम नयरी ॥ जातिलच्छायाविडूवेसाहिराममुहकमला । पायारेण पिरण व पिय व्व गाढं समवगूढा || अथिरचणकुविएण व दट्टू कहवि महियलोइण्णा । फलिहारज्जुनिबद्धा तिहुयणरिद्धि व् जा विहिणा || सव्वो जीए सुरुबो सन्चो गुगरयणभूसिओ निच्चं । सव्वो सुवित्थयत्रणो सव्यो धम्मुज्जुआ लोओ || गुणचन्द्रवानमन्तरयोर्यद् भणितमिहासीत् तद्गतमिदानीम् । वक्ष्ये यहि शेषं गुरूपदेशानुसारेण ॥ अस्तीहैव जम्बूद्वीपे द्वीपे भारते वर्ष उत्तुङ्गभवनसंरुद्धरविरथमार्गा माणिक्य मुक्ताहिरण्यधान्याकुलविस्तीर्णहमार्गा सुसन्निविष्ट त्रिकचतुष्कचत्वरा देवकुलविहाराराममण्डिता उज्जयिनी नाम नगरी । या तिलक तच्छाया विश्ववेश्या (वेषा) भिराममुखकमला । प्राकारेण प्रियेणेत्र प्रियेव गाढं समवगूढा || अस्थिरत्वकुपितेनेव दृष्ट्वा कथमपि महीतलावतीर्णा । परिवारज्जुनिबद्धा त्रिभुवनऋद्धिवि या विधिना ॥ सर्वो यस्यां सुरूपः सर्वो गुणरत्नभूषितो नित्यम् । सर्वः सुविस्तृतधनः सर्वो धर्मोद्यतो लोकः ॥ १ - चच्चरदेव उल-घ. २ देउल पा. शा. tional For Private & Personal Use Only नवमी भवो । ॥८५८ ॥ ainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy