SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ समराइच अट्ठमो कहा। भवो। ॥८५९॥ &ा ८५९॥ रेहन्ति जीए सीमा सरेहि नलिणीवणेहि य सराई। कमलेहि य नलिणीओ कमराइय भमरवन्देहि । तीए य राया पणयारिवन्द्रसामन्नसयलविहवो वि । नवरमसामन्नजसो नामेणं पुरिससीहो त्ति ॥ कित्ति व्ध तस्स जाया निम्मलवंसुब्भवाऽकलङ्का य । सबङ्गसुन्दरी सुन्दरि ति नामेण ससिवयणा । धम्मत्थभग्गपसरं तीए सह सोक्खमणुहवन्तस्स । पणइयणकयाणंदं बोलीणो कोइ कालो ति॥ M इओ य सो सव्वट्ठसिद्धमहाविमाणवासी देवो अहाउयम गुपालिऊण तओ चुओ समाणो समुप्पन्नो सुन्दरीए कुच्छिसि । दिट्ठो य तीए सुविणयंमि तीए चेव रयणीए पहायसमयंमि पणासयन्तो तिमिरं मण्डयन्तो नहसिरिं विबोहयन्तो कैमलायरे पंगासयन्तो जीवलोयं वन्दिजमाणो लोएहिं धुब्वमाणो रिसिगणेहि उवगिज्जमाणो किन्नरेहिं अग्घिजमाणो लच्छीए अचन्तपसन्त राजन्ति यस्यां सीमा सरोभिनलिनीवनैश्च सरांसि । कमलैश्च नलिन्यः कमलानि च भ्रमरवन्द्रः ॥ तस्यां च राजा प्रणतारिवन्द्रसामान्यप्तकलविभवोऽपि । नवरमसामान्ययशा नाम्ना पुरुषसिंह इति ॥ कीतिरिव तस्य जाया निर्मलवंशोद्भवाऽकलङ्का च । सर्वाङ्गसुन्दरी सुन्दरीति नास्ना शशिवदना ।। धर्मार्थाभग्नप्रसरं तया सह सौख्यमनुभवतः । प्रणयिजनकृतानन्दमतिक्रान्तः कोऽपि काल इति । इतश्च स सर्वार्थसिद्धमहाविमानवासी देवो यथाऽऽयुष्कमनुपाल्य ततश्च्युतः सन् समुत्पन्नः सुन्दर्याः कुक्षौ । दृष्टश्च तया स्वप्ने तस्यामेव रजन्यां प्रभातसमये प्रणाशयन् तिमिरं मण्डयन् नभःश्रिय विबोधयन् कमल.करान् प्रकाशयन् जीवलोकं वन्द्यमानो लोकैः स्तूयमान ऋषिगणरुपगीयमानः किन्नरैर्यमानो लक्ष्म्याऽत्यन्तप्रशान्तमण्डलो निबन्धनं सर्वक्रियाणां चूडामणिरुदयधराधरस्य सर्वोत्तमते १ कयाणदो डे.शा. २ कमलायरं पा. शा. ३ पयासेतो पा.हा. AREASऊरनाथ Jain Educatie ational For Private & Personal Use Only jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy