________________
समराइच-18 कहा।
नवमो भवो।
MDASHISHABHAR
॥८६०॥
॥८६०॥
मण्डलो निबन्धणं सव्वकिरियाण चूडामणी उदयधराहरस्स सव्वुत्तमतेयरासी दिणयरो वयणेणमुयरं पविसमाणो त्ति । पासिऊण य तं मुहविउद्धा । सिट्ठों य तीए जहाविहिं दइयस्स । हरिसवसुभिन्नपुलएणं भणिया य तेणं । देवि, तेल्लोक्कविक्खाओ ते पुत्तो भविस्सइ । तओ सा 'एवं' ति भत्तारवयणमहिणन्दिऊण हरिसिया चित्तेग । तो विसेसओ तिवग्गसंपायणरयाए संपाडियसयलमणोरहाए अभग्गमाणपसरं पुण्णहलमणुहवन्तीए पत्तो परइसमो। तो पसत्थे तिहिकरणमहत्तजोए विणा परिकिले सेण पसूया एसा । जाओ से दारओ। निवेइओ राइणो पुरिससीहस्स हरिसनिम्भराए सिद्धिमहनामाए सुन्दरिचेडियाए । परितुहो राया। दिन्नं सिद्धिमईए पारिओसियं । भणिया य पडिहारी, जहा समाइससुणं मम वयणेण जहासन्निहिए पडिहारे, जहा 'मोयावेह मम रज्जे कालघण्टापओएण सव्वबन्धणाणि, दवावेह घोसणापुव्वयं अणवेविखयाणुरूवं महादाणं, विसज्जावेह पउमरायपमुहाणं नरवईणं मम पुत्तजम्मपउत्ति, निवेएह देवीपुत्तीजम्मभुदयं पउराणं, कारवेह अयालछणन्भूयं नयरमहस' ति । समाजोराशिनिकरो वनेनोदरं प्रविशन्निति । दृष्ट्वा च तं सुखविबुद्धा । शिष्टश्च तया यथाविधि दयितस्य । हर्षवशोद्भिन्नपुलकेन भणिता च तेन । देव! त्रैलोक्यविख्यातस्ते पुत्रो भविष्यति । ततः सा 'एवम्' इति भर्तृवचनमभिनन्द्य हर्षिता चित्तेन । ततो विशेषतनिवर्गसंपादनरतायाः संपादितसकलमनोरथाया अभग्नमानप्रसरं पुण्यफलमनुभवन्त्याः प्राप्तः प्रसूतिसमयः । ततः प्रशस्ते तिथिकरणमुहूर्तयोगे विना परिक्लेशेन प्रसूतैषा । जातस्तस्य दारकः । निवेदितो राज्ञः पुरुषसिंहस्य हर्षनिर्भरया सिद्धिमतीनामया सुन्दरीचेटिकया । परितुष्टो राजा । इत्तं सिद्धिमत्यै पारितोषिकम् । भणिता च प्रतीहारी, यथा समाशि तद् मम बचनेन यथासन्निहितान् प्रतीहारान् , यथा मोचयत मम राज्ये कालघण्टाप्रयोगेण सर्वबन्धनानि, दापयत घोषणापूर्वकमनपेक्षितानुरूपं महादानम् , विसर्जयत पद्मराजप्रमुखानां | नरपतीनां मम पुत्रजन्नप्रवृत्तिम् , निवेदयत देवीपुत्रजन्माभ्युदयं पौराणाम् । कारयताकालक्षणोद्भूतं नगरमहोत्सवमिति । समादिष्टाश्च
For Private & Personal Use Only
A
Jain Education International
www.jainelibrary.org