SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ समराइच नवमो भवो। कहा। १८६१॥ ॥८६॥ फरक इटा य तीए जहाइट्ट पडिहारा । अणुचिट्ठियं रायसासणं पडिहारेहिं । कारावियं च तेहिं बहुविहवरतूरजणियनिग्धोसं । लीलाविलासकिन्भममग्गपणचन्तजुबइ जणं ।। वेल्लहलबाहुलइयाविलोलवलउल्लसन्तझंकारं । हेलुच्छलन्त करकमलधरियविमलवरद्धन्तं । कप्पूरकुङ्कुमुप्पङ्कङ्कपरियनहङ्गणाभोयं । बहलमयणाहिकद्दमखुप्पन्तपडन्तनायरयं । करकलियकणयसिङ्गयसलिलपहारुल्लसन्तसिक्कारं । मयवसविसङ्खलुच्छलियगीयलयजणियजणहासं॥ लीलालसविसमचलन्तललियपयरणरणन्तमञ्जीरं । चलमेहलाकलावुल्लसन्तकलकिङ्किणिकलावं ॥ अन्नोन्नसमुक्खित्तुत्तरीयदीसन्तथणयवित्थारं । हलहलयमिलियनायरयलोयरुद्धन्तसंचारं ॥ तया यथाऽऽदिष्टं प्रतीहाराः । अनुष्ठितं राजशासनं प्रतीहारैः । कारितं च तैबहुविधवरतूर्यजनितनिर्घोषम् । लीलाविलास विभ्रममार्गप्रनृत्यद् युवतिजनम् ।। 'कोमलबाहुलतिकाविलोलवलयोल्लसद्कारम् । हेलोच्छलत्करकमलधृतविमलवर्तुलान्तम् (?) ।। कर्पूरकुङ्कुमोत्पङ्कपङ्क रितनभोऽङ्गणाभोगम् । बहलमृगनाभिकर्दममज्जत्पतद्नागरकम् ॥ करकलितकनकशङ्गस लिलप्रहारोल्लसत्सीत्कारम् । मदवशविशंखलोच्छलितगीतलयजनितजनहासम् ॥ लीलालसविषमचलल्ललितपदरणरणन्मञ्जीरम् । चलमेखलाकलापोल्लसत्कलकिङ्किणीकलापम् ॥ अन्योऽन्यसमुत्क्षिप्तोत्तरीयदृश्यमानस्तनविस्तारम् । कौतुकमिलितनागरलोकरुध्यमानसंचारम् ।। १ -तूरतालघडियलयं पा. शा. २ वेल्लहल(दे) कोमलम् । ३ हलहलय(दे.) कौतुकम् । 209554555ASPIRAऊन ८८ Jain Educatio n al For Private & Personal Use Only Haladelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy