________________
समराइच
नवमो भवो।
कहा।
१८६१॥
॥८६॥
फरक
इटा य तीए जहाइट्ट पडिहारा । अणुचिट्ठियं रायसासणं पडिहारेहिं ।
कारावियं च तेहिं बहुविहवरतूरजणियनिग्धोसं । लीलाविलासकिन्भममग्गपणचन्तजुबइ जणं ।। वेल्लहलबाहुलइयाविलोलवलउल्लसन्तझंकारं । हेलुच्छलन्त करकमलधरियविमलवरद्धन्तं । कप्पूरकुङ्कुमुप्पङ्कङ्कपरियनहङ्गणाभोयं । बहलमयणाहिकद्दमखुप्पन्तपडन्तनायरयं । करकलियकणयसिङ्गयसलिलपहारुल्लसन्तसिक्कारं । मयवसविसङ्खलुच्छलियगीयलयजणियजणहासं॥ लीलालसविसमचलन्तललियपयरणरणन्तमञ्जीरं । चलमेहलाकलावुल्लसन्तकलकिङ्किणिकलावं ॥
अन्नोन्नसमुक्खित्तुत्तरीयदीसन्तथणयवित्थारं । हलहलयमिलियनायरयलोयरुद्धन्तसंचारं ॥ तया यथाऽऽदिष्टं प्रतीहाराः । अनुष्ठितं राजशासनं प्रतीहारैः ।
कारितं च तैबहुविधवरतूर्यजनितनिर्घोषम् । लीलाविलास विभ्रममार्गप्रनृत्यद् युवतिजनम् ।। 'कोमलबाहुलतिकाविलोलवलयोल्लसद्कारम् । हेलोच्छलत्करकमलधृतविमलवर्तुलान्तम् (?) ।। कर्पूरकुङ्कुमोत्पङ्कपङ्क रितनभोऽङ्गणाभोगम् । बहलमृगनाभिकर्दममज्जत्पतद्नागरकम् ॥ करकलितकनकशङ्गस लिलप्रहारोल्लसत्सीत्कारम् । मदवशविशंखलोच्छलितगीतलयजनितजनहासम् ॥ लीलालसविषमचलल्ललितपदरणरणन्मञ्जीरम् । चलमेखलाकलापोल्लसत्कलकिङ्किणीकलापम् ॥
अन्योऽन्यसमुत्क्षिप्तोत्तरीयदृश्यमानस्तनविस्तारम् । कौतुकमिलितनागरलोकरुध्यमानसंचारम् ।। १ -तूरतालघडियलयं पा. शा. २ वेल्लहल(दे) कोमलम् । ३ हलहलय(दे.) कौतुकम् ।
209554555ASPIRAऊन
८८
Jain Educatio
n
al
For Private & Personal Use Only
Haladelibrary.org