________________
समराइच. कहा।
नवमो भवो।
॥८६२॥
॥८६२॥
__तूरियजणाणमणवरचित्तक्खिप्पन्तमहरिहाभरणं । विजियसुरलोयविहवं वद्धावणयं मणभिरामं ॥
आणन्दिया पउरजणवया । संपाडियं वद्धावणाइयं उचियकरणिज्ज । एवं च पइदिणं महन्तमाणन्दसोक्खमणुहवन्तस्स समइच्छिओ पढमो मासो। पइटावियं नामंदारयस्त 'उचिओ एस एयस्स' ति कलिऊण सुमिणयदंसणेण पियामहसन्तियं समराइचो त्ति।
एत्थन्तरंमि सो वि वाणमंतरजीवो नारओ तओ नरयाओ उच्चट्टिऊण नाणाविहतिरिएम आहिण्डिऊण पाविऊण दुक्खाई तहाकम्मपरिणइवसेण गोमाउअत्तार मरिऊण इमीए चेव नयरीए पाणवाडयंमि गण्ठिगाभिहाणस्स पाणस्स जक्खदेवाभिहाणाए भारियाए कुच्छिसि समुप्पन्नो सुयत्ताए त्ति । जाओ कालक्कमेण । पइटावियं से नामं गिरिसेणो त्ति । सो य कुरूवो जडमई दुक्खिो दारिदो त्ति दुक्खेण कालं गमेइ ॥ समराइचो य विसिढे पुण्णफलमणुहवन्तो पुब्बभवमुकयवासणागुणेण बालभावे वि अबालभावचरिओ सयलसत्थकलासंपत्तिसुन्दरं
तौर्यिकजनानामनवरतचित्रक्षिप्यमानमहार्हाभरणम् । विजितसुरलोकविभवं वर्धापनकं मनोऽभिरामम् ।। आनन्दिताः पौरजनवजाः । संपादितं वर्धापनकादिकमुचितकरणीयम् । एवं च प्रतिदिनं महदानन्दसौख्यमनुभवतः समतिक्रान्तः प्रथमो मासः । प्रतिष्ठापितं नाम द्वारकस्य 'उचित एष एतस्य' इति कलयित्वा स्वप्नदर्शनेन पितामहसत्कं समरादित्य इति ।। ___ अत्रान्तरे सोऽपि वानमन्तरजीवो नारकस्ततो नरकादुद्दृत्य नानाविधतियश्वाहिण्ड्य प्राप्य दुःखानि तथाकर्भपरिणतिवशेन गोमायुकतया मृत्वाऽस्यामेव नगया प्राणवाटके ग्रन्थिकाभिधानस्य प्राणस्य यक्षदेवाभिधानाया भार्यायाः कुक्षौ समुत्पन्नः सुततयेति । जातः कालक्रमेण प्रतिष्ठापितं तस्य नाम गिरिषेण इति । स च कुरूपो जडमतिर्दुःखितो दरिद्र इति दुःखेन कालं गमयति ॥
समरादित्यश्च विशिष्टं पुण्यफलमनुभवन् पूर्वभवसुकृतवासनागुणेन बालभावेऽप्यबालभावचरितः सकलशास्त्रकलासंपत्तिसुन्दरं प्राप्तः
EDEOSECSIEOCOECECRECE
Jain Education
Lational
For Private & Personal Use Only
HMEnelibrary.org