SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। नवमो भवो। ॥८६३॥ ॥८६३॥ पत्तो कुमारभावं । पुरभवन्भासेण अणुरत्तो सत्येसु चिन्तर अहिणि वे सेण, उप्पिक्शए चित्तभावे निरूवेइ सम्मं गडेइ तत्तजुत्तीए, भावए समभावेण, वड्रए सद्धाए, पउञ्जए गोयरंमि, गच्छए संवेयं । एवं च सत्थसंगयस्स तत्तभावणाणुसरणवलेणं जायं जाइसरणं । न विनायं जणेण । तओ सो अ०भत्थयाए कुसलभावस्प पहीणयाए कम्मुणो विसुद्धयाए नाणस्स हेययाए विसयाणं उवाएययाए पसमस्स अविजमाणयाए दुक्कडयाणं उकडयाए जीववीरियस्स आसन्नयाए सिद्धिसंपत्तीए न बहु मन्नए रायलच्छि, न उजओसरीरसकारे, न कीलए चित्तकीलाहि, न सेवर गामधम्मे, केवलं भवविरत्तचित्तो सुहझाणजोएणं कालं गमेइ ति ॥ तं च तहाविहं दट्टण समुप्पन्ना पुरिससीहस्त चिन्ता । अहो णु खलु एस कुमारो अणनसरिसे विचित्ते सुन्दरो वि रूवेण पत्ते वि पढमजोवणे संगओ वि कलाहि पेच्छन्तो वि रायकन्नयाओx निरुबहओ वि देहेण जुत्तो वि इन्दियसिरीए रहिओ वि मुणिदंसणेण कुमारभावम् । पूर्वभवाभ्यासेनानुरक्तः शास्त्रेषु चिन्तयत्यभिनिवेशेन, उत्प्रेक्षते चित्रभावान् , निरूपयति सम्यक् , घटयति तत्त्वयुक्त्या, भावयति समभावेन, वर्धते श्रद्धया, प्रयुङ्क्ते गोचरे, गच्छति संवेगम् । एवं च शास्त्रसंगतस्य तत्त्वभावनानुसरणबलेन जातं जातिस्मरणम् । न विज्ञातं जनेन । ततः सोऽभ्यस्ततया कुशलभावस्य प्रहीनतया कर्मणः विशुद्धतया ज्ञानस्य हेयतया विषयाणामुपादेयतया प्रशमस्याविद्यमानया दुष्कृतानामुत्कटतया जीववीर्यस्यासन्नतया सिद्धिसंप्राप्तेन वहु मन्यते राजलक्ष्मीम् , नोद्यतः शरीरसत्कारे, न क्रीडति चित्रक्रीडाभिः, न सेवते ग्रामधर्मान् , केवलं भवविरक्तचित्तः शुभध्यानयोगेन कालं गमयतीति ॥ तं च तथाविधं दृष्ट्वा समुत्पन्ना पुरुषसिंहस्य चिन्ता । अहो नु खल्वेष कुमारोऽनन्यसदृशोऽपि चित्ते सुन्दरोऽपि रूपेण प्राप्तेऽपि १ पुब्बदुकडाणं पा.शा. २ सुहभावणाजोएण डे. शा. x 'सुमणोहराओ' इत्यधिकः पाठः पा. शा. पुस्तके ३ निरुओ वि डे. शा. निरुवय पंचिंदियसरीरो वि पा. ज्ञा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy