SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। नवमो भवो। ॥८६४॥ ॥८६४॥ (% AF%-ॐनकार न छिप्पए जोवणवियारेहिं, न पेच्छए अद्धच्छि पेच्छिपण, नजंपए खलियवयणेहि, न सेवए गेयाइकलाओ, न बहु मन्त्रए भूसणाई, न घेप्पए मएण, न मुच्चए अजवयाए, न पत्थर विसयसोक्खं । ता किं पुण इमं ति । पुण्णसंभारजुत्तो य एसो, जेण दिट्ठो देवीए एयसंभवकाले पसत्थसुविणो गब्भसंगए एयंमि नत्थि जमेन संजायं । अओ भवियव्यमेयस्स महापइटाए, पावियन्वमेयसंबन्धेणमम्हेहिं पारत्तियं । ता एस एस्थुवाओ । करेमि से दुल्ललियगोटिसंगए निम्माए कलाहिं वियक्खणे रइकीलासु आराहए परचित्तस्स अद्धासिए मयणेण विसिट्ठकुलसमुप्पन्ने पहाणमित्ते । तो तेसिं संसगीए संपाडिस्सइ मे परमपमोयं ति । चिन्तिऊण कया कुमारस्स दुल्ललियगोटीचूडामणिभूया मुत्तिमन्ता विथ महुमयणदोगुन्दुगाई असोयकामङ्करललियजयप्पमुहा पहाणमित्ता । भणिया य राहणा। तहा तुम्भेहिं जइयव्यं, जहा कुमारो विसिद्लोयमगं परजइ । तेहि भणियं । जं देवो आणवेइ। प्रथमयौवने संगतोऽपि कलाभिः पश्यन्नपि राजकन्यका निरूपहतोऽपि देहेन युक्तोऽपीन्द्रियश्रिया रहितोऽपि मुनिदर्शनेन न स्पृश्यते यौवनविकारः, न प्रेक्षतेऽर्धाक्षिप्रेक्षितेन, न जल्पति स्खलितवचनैः, न सेवते गेयादिकलाः, न बहु मन्यते भूषणानि, न गृह्यते मदेन, न मुच्यते आर्जवतया, न प्रार्थते विषयसौख्यम् । ततः किं पुनरिदमिति । पुण्यसंभारयुक्तश्चषः, येन दृष्टो देव्या एतत्संभवकाले प्रशस्तस्वप्नः, गर्भसंगते चैतस्मिन् नास्ति यन्मे न संजातम् । अतो भवितव्यमेतस्य महाप्रतिष्ठया, प्राप्तव्यमेतत्संबन्धेनास्माभिः पारत्रिकम् । तत एषोऽत्रोपायः । करोमि तस्य दुर्ललितगोष्ठीसंगतानि निर्मातानि(निपुणानि) कलाभिर्विचक्षाणि रतिकी ठासु आराधकानि परचित्तस्याध्याश्रितानि मदनेन विशिष्टकुलसमुत्पन्नानि प्रधानमित्राणि । ततस्तेषा संसर्गेण संपादयिष्यति मे परमप्रमोदमिति । चिन्तयित्वा कृतानि कुमारस्य दुर्ललितगोष्ठीचूडामणिभूतानि मूर्तिमन्तीव मधुमदनदोगुन्कादीनि अशोककामाङकुरललिताङ्गप्रमुखानि प्रधानमित्राणि । भणितानि | राज्ञा । तथा युष्माभिर्यतितव्यं यथा कुमारी विशिष्टलोकमार्ग प्रपद्यते । तैर्भणितम् । यद् देव आज्ञापयति । 9575453 Jain Educatio. ..ational For Private & Personal Use Only Aanelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy