________________
समराइच्च-४
इमस्स पसन्ना मुत्ती, तबसोसियं शरीरं, उवभोयरहिओ आगारो, अणाउलं चित्तं । ता कहं एस एवं करिस्सइ। अहवा विचित्ता गई। कवडाण । ता निरूवेमो ताव मोसं । निरूविओ निउञ्जदेसे दिट्ठो य णेहिं । समुप्पन्ना सङ्का। पुच्छिश्रो भयवं । जाव न जंपइ त्ति,
| ताडियो एक्केण । तहावि न जंपइ त्ति । करयाए हरिसिओ वाणमंतरो । बद्धं निराउयं, निकाचियं रोद्दज्माणाहिणि वेसेण । चिन्तियं ॥८४८॥ दण्डवासिएहि। किमम्हाणमेइणा, राइणो साहेमो त्ति साहियं वीससेणराइणो । समाओ राया। रिटो णेण भयवं, पञ्चभिन्नाओ य।
वन्दिओ परमभत्तीए । भणिया दण्डवासिया। भो भो न तुम्भेहिं भयवओ किंचि पडिकूलमासेवियं ति । दण्डवासिएहि भणिय । न | किंचि तारिसं । राइणा भणियं । भो एस भयवं अम्हाण सामी महारायगुणचन्दो निरुवसगं महिं पालिऊिण सयलसङ्गचाई संपत्तज्झाणजोओ अपडिबद्धो सबभावेसु बिहियाणुटुाणसंपायणपरो एगल्लविहार सेवणेण करेइ सफलं मणुयत्तणं ति । दण्डवासिएहिं भणियं । संपादितमनेन । कथितं दण्डपाशिकानाम् । गता दण्डपाशिकाः । दृष्टस्तर्भगवान् । जातस्तेषां विकल्पः । अहो अस्य प्रसन्ना मूर्तिः, तपःशोषितं शरीरम् , उपभोगरहित आकारः, अनाकुलं चित्तम् । ततः कथमेष एवं करिष्यति । अथवा विचित्रा गतिः कपटानाम् । ततो निरूपयामः तावन्मोषम् । निरूपितो निकुञ्जोशे, दृष्टश्च तैः । समुत्पन्ना शङ्का । पृष्टो भगवान् । यावन्न जल्पतीति ताडित एकेन । तथापि न जल्पतीति । क्रूरतया हर्षितो वानमन्तः । बद्ध नरकायुः, निकाचितं रौद्र यानाभिनिवेशेन । विन्तितं दण्डपाशिकैः । किमस्माकमेतेन, राज्ञः कथयाम इति । कथितं विष्वक्सेनराजस्य । समागतो राजा । दृष्टस्तेन भगवान् , प्रत्यभिज्ञातश्च । वन्दितः परमभक्त्या। भणिता दण्डपाशिकाः । भो भो न युष्माभिर्भगवतः किंचित् प्रतिकूलमासेवितमिति । दण्डपाशिकैर्भणितम् । न किंचित् तादृशम् । राज्ञा भणितम् । भो एष भगवान् अस्माकं स्वामी महाराजगुणचन्द्रो निरुपसर्गो महीं पालयित्वा सकलसङ्गत्यागी संप्राप्तध्यानयोगो१ उवभोयपरिभोयरहिओ शा. डे.
%A9-01-24
CA%A5ॐॐॐ
%
3
Jain Education in
For Private & Personal Use Only
sanelibrary.org