SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा । ॥ ८४७ || Jain Education 1 उप्पइऊण दूरमम्बरं भयवओ उवरि मुक्का य णेण । पीडिओ तीए भयत्रं कारण, न उण भावेण । निरूविओ वागंमतरेण । जात्र 'न 'वावाइओ' त्ति, कुविओ वाणमंतरो । चिन्तियं च णेण । अहो से महापावस्त सामत्यं, अहो जीवणसत्ती, अरो ममोपरि अन्ना, अहो परलोक्खवाओ । ता तहा करेमि, जहा सव्वं से अवेइ । गहिया महल्लयरी मिला, त्रिमुक्का तहेव । पीडिओ तीए वि भयवं कारण न उण भावेण । निरूविओ वाणमंतरेण । जाव न वावाइओ ति । अन्ना विमुक्का तीए विनवावाइओत्ति । विसण्णो वाणमंतरो । • चिन्तयं च णेग । न एस महापावो बाबाइउं तीरड़ । ता करेमि से धन्वन्तरायं । विडम्बेमि लोए । कंचि गेहं मुसिऊण मुएमि एयसमवे मोस, पयामि य लोए, जहा इमिणा महापावेग इयमणुचिद्वियं ति । एवं च कए समाणे पाविप महापावो महई कयत्थणं ति । चिन्तिण संपाडियमणेणं । साहियं दैण्डवासियाणं गया दण्डवासिया । दिट्ठो पेडिं भयवं । जाओ तेसिं वियप्पो । अहो विद्यावन् । ततो लघु समीहितं करोमीति । चिन्तयित्वाऽतिरौद्रव्यान संग लेना हू | देशवर्तिगिरिवराद् गृहीता महाशिला, उत्पत्य दूरमम्बरं भगवत उपरि मुक्ता च तेन । पीडितस्तथा भगवान् कायेन, न पुनर्भावेन । निरूपितो वानमन्तरेण । यावद् 'न व्यापादितः' इति कुपितो वनमन्तरः । चिन्तितं च तेन । अहो तस्य महापापस्य सामर्थ्यम्, अहो जीवनशक्तिः, अहो ममोपर्यवज्ञा, अहो परलोकपक्ष• पतिः । ततस्तथा करोमि यथा सर्व तस्यापैति । गृहीता महत्तरी शिला, विमुक्ता तथैव । पीडितस्तयाऽपि भगवान् कायेन, न पुनर्भावेन । निरूपितो वानमन्तरेण । यावन्न व्यापादित इति । अन्या विमुक्ता तयाऽपि न व्यापादित इति । विषण्णो वानमन्तरः । चिन्तितं च तेन । नैष महापापो व्यापादयितुं शक्यते । ततः करोमि तस्य धर्मान्तरायम् । म्बियामि लोके । किंचिद् गेहूं मुषित्वा मुचाम्येतत्समीपे मोषम्, प्रकाशे च लोके, यथाऽनेन महापापेनेदमनुष्ठितमिति । एवं च कृते सति प्राप्यस्यति महापापो महतीं कदर्थनामिति । चिन्तयित्वा विमुका तहेव पा. शा. २-३ डंड-पा. ज्ञा. ४ 'मुणिसमीवं' इत्यधिकः पाठः पा. शा. ational For Private & Personal Use Only अमो भवो । ॥८४७॥ jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy