________________
समराइच्च
कहा।
अट्ठमी भवो।
॥८४६॥
॥८४६॥
अइक्कन्तो कोइ कालो । अहिन्जियं सुत्तं, अब्भत्थो किरियाकलायो । उचियसमए य जाया से इच्छा 'पवजामि अहयं एगल्लविहारपडिम' । पुच्छिो गुरू, अणुन्नाओ य 'णेणं । कया सत्ताइतुलणा । निढेग पवन्नो सिद्धन्त विहिणा एगल्लविहारपडिमं ति । निरइयारकप्पेण य विहरमाणस्स अइक्कन्तो कोइ कालो॥ ____ अन्नया य गो कोल्लागान्निवेसं ठिओ य तत्थ पडिमाए। दिट्ठो मलयपत्थिएणं वाणमंतरेण । जाओ से कोत्रो । चिन्तियं चार णेणं । पेच्छ सो पावो पावपरिणईए कीइसो जाओ ति । वावाएमि संपर्य, एमो य एत्थुवाओ । एवं चेव संठियस्त मुएमि उवरि महामहन्ति सिलं ति । तीए संचुण्णियङ्गुवङ्गो वजपहारभिन्नो विय गिरी सयसिककरो गमिस्सइ । बाबाइए य एयंमि कयत्थो अहं, सफलं विजावलं । ता लहुं समीहियं करेमि त्ति। चिन्तिऊण अइरोद्दज्झाणसं गएणं अदूरदेसवत्तिगिरिपराओ गहिया महाशिला, - अतिक्रान्तः कोऽपि कालः । अधीतं सूत्रम् , अभ्यस्तः क्रियाकलापः । उचितसमये च जाता तस्येच्छा 'प्रपद्येऽहमेककविहारप्रतिमाम्' । पृष्टो गुरुः, अनुज्ञातश्च तेन । कृता सत्वादितुलना । निव्यूढेन प्रपन्नः सिद्धान्तविधिना एककविहारप्रतिमामिति । निरतिचारला कल्पेन च विहरतोऽतिक्रान्तः कोऽधी कालः ॥ Pा अन्यदा च गतः कोल्लाकसन्निवेशम् , स्थितश्च तत्र प्रतिमया । दृष्टो मलयप्रस्थितेन वानमन्तरेण । जातस्तस्य कोपः । चिन्तित
च तेन । पश्य स पापः पापपरिणत्या कीडशो जात इति । व्यापाइयामि साम्प्रतम् , एष चात्रोपायः । एवमेव संस्थितस्य मुश्चाम्युपरि महामहतीं शिलामिति । तया संचूर्णिताङ्गोपाङ्गो वन्नाहारभिन्न इव गिरिः शतशर्करो गमिष्यति । व्यापादिते चैतस्मिन् कृतार्थोऽहम् , सफलं १-समयेण पा. ज्ञा. २ गुरुगा पा. ज्ञा. ३ "ताओ य इमाउ-सुत्तेणं अत्येगगंतेणं तवेणं बलेग य । तुलणा पंचहा वुत्ता जिणकप्पं पडिवज्जओ ॥ इत्यादि गाथा अत्र ज्ञातम्याः । काऊ॥ एबमाई हिं सत्ततुलण' इत्यधिकः पाठः पा. ज्ञा. ४ विवित्तपरसे पडिमाए पा. शा. ५ सफलं मे पा. शा..... ६ तो पा. शा. ७ विजजाब लेग गहिया पा.हा,
Pri
Jain Education
tional
For Private & Personal Use Only
A
lainelibrary.org