SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ अट्ठमो समराइब्ध ||८४५॥ ॥८४५ नावइयरो रय गवई पहियाग मन्तीणं। भणियं च णेहिं । देव, एवमेयं, न अन्नह ति । करेउ सनोहियं देवो । अल एत्थ कालक्खेवेण अइचश्चला जीवलोयठिई, मुहुत्तमेत पि य तं पसंसि जए जं परमस्थताह गपरणं । तो 'किच्चमेय' ति चिन्तिऊण राइगा दवावियमाघोसणापुचयं महादाणं, काराविया सचाययणेसु पूया, सम्मागियाओ पयाओ, निवेसिओ रज्जे धिइबलो ॥ ___ तो य पउत्तिपुरिसेहितो कासियाविसयसंठियं वियाणि ऊण भवन्तं विजयधम्मायरिय पहाण सामनामच्चसंगओ समं रयणवईए पयट्टो गुरुसमीवं राया। पत्तो कालकमेग । दिवो वाणारसीनयरिसंठिो भयां विजयधम्मो । वन्दिओ पहट्टवयणकमलेणं धम्मलाडिओ गुरुगा, पुच्छि भो आगनगपओयणं । साहियं राइगा। परिसुट्टो गुरू, उपवडिओ.य ण । तओ पसत्येण तिहिकरणमुहुत्त नोएण वाणारसीनयरिसामिणा संपाडियमहादयोवयारो समं पुब्वभणियपरियणेणं महाविभूईए विसुज्झमाणेण परिणामेणं संजायचरणपरिणामो पवइओ राया ॥ अतिचश्नला जीवलोकस्थितिः, मुहृतमात्रमपि च तत् प्रशस्यते यत् परमार्थसाधनपराणाम् । ततः 'कृत्यमेतद्' इति चिन्तयित्वा राज्ञा दापितमाघोषणापूर्वकं महादानम्, कारिता सर्वायतनेषु पूजा, सन्मानिताः प्रजाः, निवेशितो राज्ये धृतिबलः ॥ ततश्च प्रवृत्तिपुरः काशीविषसंस्थितं विज्ञाय भगवन्तं विजयधर्माचार्य प्रधानसामन्तामात्यसंगतः सम रत्नवत्या प्रवृत्तो गुरुसमीप राजा । प्राप्तः कालक्रमेण । दृष्टो वाराणसीनगरीसंस्थितो भगवान् विजयधर्मः । वन्दितः प्रहृष्टवदनकमलेन । धर्मलाभितो गुरुणा, पृष्ट आगमनप्रयोजनम् । कथितं राज्ञः । परितुष्टो गुरुः । उपबंहितश्चानेन । ततः प्रशस्तेन तिधिकरणमुहूर्तयोगेन वाराणसीनगरीस्वामिना संपादितमहाद्रव्योपचारः समं पूर्वभणितपरिजनेन महाविभूत्या विशुध्यमानेन परिणामेन संजातचरणपरिणामः प्रबजितो राजा। १ पसत्थे पा.ज्ञा. २ -जोए पा. ज्ञा, SAURAHAS SAAMSA .६२ Jain Education intern al For Private & Personal Use Only Maahelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy