SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ C मराइच्चकहा। ॥८४४॥ AAIIAॐॐ सरिया पयइभावे वट्टमाणी सोहणा, तहा पुरिसो वि विजमाणे विवेए निरत्ययपरिकिले सरहिओ संगओ सुद्धासरण वजिओ पावमित्तहिं जीवलोओवयारोवभोयसंपायणसमत्थो हवइ, अविजमाणे अवायगमणपडिबन्धे बज्झविहववित्थरभावो उण विवेइणो वि महन्तं परलोयन्तरायं निबन्धणं मिच्छाहिमाणस्स उच्छायणं चित्तनिव्वुईए संपायणं परिकिलेसाण पणासणं नाणपरिणईए वेरियं संतोसामयस्स बन्धवं असन्यवसायाणं अयाणयं वियम्भसुहस्स वियाणयं कवडनीइणं वज्जिय कुसलजोएणं संगयं पावाणुमईए । तहा जइ वि केसिंचि दबोधयारसंपायणसमत्थमेयं, तहावि इत्तरोतओ न अन्नपीडाए विणा परमत्थो सो वि संभवइ । पहाणो य भावोवयारो न-यापरिचत्तारम्भपरिचत्तारम्भपरिग्गहो सव्वहात संपाडेइ । जुत्तं च मणुयभावे तस्स संपायणं, किमन्नेण निरत्थएणं ति । चिन्तयन्तस्स समुप्पनो सयलदुक्खविउडणेकपच्चलो कुसलपरिणामो। पवडमाणसुहपरिणामो य नियत्तो राया। साहिओ णेण पकारक इति । रहितश्च तेन यथेयं सरित् प्रकृतिभावे वर्तमाना शोभना, तथा पुरुषोऽपि विद्यमाने विवेके निरर्थकपरिक्लेशरहितः संगतः शुद्धाशयेन वर्जितः पापमित्रैर्जीवलोकोपकारोपभोगसंपादनसमर्थों भवति, अविद्यमानेऽपायगमनप्रतिबन्धे बाह्यविभवविस्तारभावः पुनर्विवेकिनोऽपि महान् परलोकान्तरायः, निबन्धनं मिथ्याभिमानस्य, उच्छादनं चित्तनिवृतः, संपादनं परिक्लेशानां, प्रणाशनं ज्ञानपरिणतेः, वैरिकः संतोषामृतस्य, बान्धवोऽसव्यवसायानाम् , अज्ञायको विश्रम्भसुखस्य, विज्ञायकः कपटनीतीनाम् , वर्जितः कुशलयोगेन, संगतः पापानुमत्या । तथा यद्यपि केषांचिद् द्रव्योपकारसंपादनसमर्थमेतद्, तथापीत्वरः, ततो नान्यपी डया विना परमार्थतः सोऽपि संभवति । प्रधानश्च भावोपकारः, न चापरित्यक्तारम्भपरिग्रहः सर्वथा तं संपादयति । युक्तं च मनुजभावे तस्य संपादनम् । किमन्येन निरर्थकेनेति । चिन्तयतः समुत्पन्नः सकलदुःखविकुटनैकप्रत्यलः कुशलपरिणामः । प्रवर्धमानशुभपरिणामश्च निवृत्तो राजा । कथितस्तेनैष व्यतिकरो रत्नवतीसहिताना मन्त्रिणाम् । भणितं च तैः । देव ! एवमेतद्, ना यथेति । करोतु समीहितं देवः । अलमत्र कालझेपेण ARSA Jain Education national For Private & Personal Use Only Pvtjainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy