SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ च - अहमो. भवो। - 1८४३॥ ॥८४३ - - काSHAAS SASAR तं च कंचि वेलं पुलपय पविट्ठो नयरिं राया ॥ मना कर दियहा। पाय र आसपरिवाहणनिमित्तं वाहियालिंगछमाणेग पुणो पयइभावट्ठिया संगया सच्छोदएण वजिया कूरजलयरेहि विसिट्ठजणोवभोयसंपायणसमत्था स रचेव दिट्ठ त्ति । तं च दळूण मुमरियपुब्बवुत्तन्तस्म राइगो तहाफम्मपरिगइरसेण समुप्पन्नो संवेओ। चिन्तियं च ण । अहो णु खलु असारो बज्झरिद्धिवित्थरो, सपरावगारओ य परम-थेण । एसेव सरिया एत्य निर्दसणं ति । जहा इमा वित्थरनी सचओ अप्पपरावगारिणी पुचोवलद्धवुत्तन्तेण, तहा पुरिसो वि वित्थरन्तो बज्झवित्थरेण; सो खलु महारम्भपरिग्गहयाए निवाडेइ सुहभावकुलाणि, विणासेइ धम्मचरणारामे, कलु सेइ कम्मुणा अपाणयं, संजुज्जए कूरसत्तेहि, विउज्जए निरीहसाहुजणेग, सेविजए उम्मायकल्लोले हिं, बजिजए | किच्चमज्जायाए। एवं च महामो हावतमज्झवत्ती निरस्थियाए अहोपरिसियाए अवियारिऊण परमत्थं, अणालोचिऊण तस्स भगुरतं, माइन्दयालविभमे तमि असइ पत्ते वि अपरिचिए अभयारए नियमेण अच्चन्तगिद्धो सपरावयारए ति। रहिओ य णेणं, जहा इमी चिद् दिवसाः । शरत्समये अश्वपरिवाहननिमित्तं वाह्यालिं (अश्वावेलनभूमि) गच्छता पुनः प्रकृतिभावस्थिता संगता स्वच्छोदकेन वर्जिता क्रूरजल वरैविशिष्टजनोपभोगसंपादनसमर्था सैव दृष्टोते । तां च दृष्ट्वा स्मृतपूर्ववृत्तान्तस्य राज्ञः तथाकर्मपरिणतिवशेन समुत्पन्नः संवेगः । चिन्तितं च तेन । अहो नु खल्वसारी बाह्य ऋद्धिविस्तारः, स्वपरापकारकश्च परमार्थेन । एषैव सरिदत्र निदर्शनमिति । यथेय विस्तृण्वती सर्वत आत्मपरापकारिणी पूर्वोपलब्धवृत्तान्तेन; तथा पुरुषोऽपि विस्तृण्वन् बाह्यविस्तारेण; स खलु महारम्भपरिप्रहतया निपातयति शुभभावकूलानि, विनाशयति धर्मचरणारामान्, कलुषयति कर्मणाऽऽत्मानम् , संयुज्यते क्रूरसत्त्वैः वियुज्यते निरीहसाधुजनेन, सेव्यते उन्मादकल्लोलैः, वय॑ते कृत्यमर्यादया । एवं च महामोहावर्तमध्यवर्ती निरर्थिकयाऽऽहोपुरुषिकयाऽविचार्य परमार्थमनालोच्यायतिम् , अप्रेक्ष्य तस्य भङ्गुरत्वम्ः, मायेन्द्रजालविभ्रमे तस्मिन्नसकृत् प्राप्तेऽपि अपरिचितेऽपकारके नियमेनात्यन्तगृद्धः स्वपरा १ पुलोइय डे. शा. - - - Jain Education anal For Private & Personal use only IMNainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy