________________
मराइच्च| कहा ।
૮૪૨॥
Jain Education
तिवग्गणीईए संयचजण पसंसज्जिं देवगुरुपज्जुवांस परयाएं रेज्जमणुपालेन्तस्स अंइक्कन्तो कोइ कालो ॥
अन्नया समागओ जलयकालो, ओत्थरियमम्बरं जलहरेहिं, पत्राइया कलम्बनाया, वियम्भिओ गज्जियखो; उल्लसिया वलायपन्ती, विष्फुरिया विज्जुलेहा, हरिसिया वप्पीहया, जायं परिसणं, पणच्चिया सिहण्डिणो, पणट्ठा रायहंसा, पव्वालिया वसुमई, भरिया कुलारा, पत्तो ददुरखो, उब्भिन्ना कन्दला, उक्कण्ठियाओ पहियजायाओ, निव्बुयं गोमाहिसक्कं । पवडूमाणावन्धे य जलयकाले सरसरियापूरदंसणत्थं समं अहासन्निहियपरियणेण निम्गओ राया । दिट्ठा सरिया कहतणकलिलेण पूरिया जलोहेण वित्थरन्ती सव्वओ, निवाडयन्ती कूलाणि, विणासयन्ती आरामे, कलुसयन्ती अप्पाणयं, संगया कूरजलयरेहिं, रहिया बुजण सेवणिज्जेग जलेण, अहिट्टिया कल्लोलेर्हि, वज्जिया मज्जायाए, अच्चन्तभीसणेणं महावत्तसंघारणं बालाइभयजणणि त्ति । कोऽपि कालः ॥
अन्यदा समागतः जलदकालः, अवस्तृतमम्बरं जलधरैः, प्रवाताः कदम्बवाताः, विजृम्भितो गर्जितरवः, उल्लसिता बलाकापङ्क्तिः, विस्फुरिता विद्युल्लेखाः, हर्षिताश्चातकाः, जातं प्रवर्षणम्, प्रनर्तिताः शिखण्डिनः प्रनष्टा राजहंसाः, प्लाविता वसुमती, भृताः कासाराः प्रवृत्तो दर्दुरवः सद्भिन्नाः कन्दलाः, उत्कण्ठिताः पथिकजायाः, निर्वृतं गोमाहिष चक्रम् | प्रवर्धमानानुबन्धे च जलदकाले सरःसरित्पूरदर्शनार्थ समं यथासन्निहितपरिजनेन निर्गतो राजा । दृष्टा सरित् काष्ठतृणकलिलेन पूरिता जलौघेन विस्तृण्वती सर्वतः कूलानि निपातयन्ती, विनाशयन्त्यारामान्, कलुषन्त्यात्मानम्, संगता क्रूरजलचरैः, रहिता बुधजन सेवनीयेन जलेन, अधिष्ठिताः कल्लोलैः, वर्जिता मर्यादया, अत्यन्तभीषणेन महावर्तसंघातेन बालादिभयजननीति । तां च कांचिद् वेलां दृष्ट्वा प्रविष्टो नगरीं राजा । अतिक्रान्ता कति
१ संपुन्नसरिया - पा.ज्ञा. २ बहुजण- मु. पु.
ational
For Private & Personal Use Only
अमो
भवो ।
॥ ८४२ ॥
ainelibrary.org