SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ उमराइच्चकहा । ॥८४१ ॥ सम० २१ ११ 1 1 तावि तस्स कुसलाणुबन्धिपुण्णमेव कारणं । न कुसलाणुबन्धिपुग्णविवागमन्तरेण तारिसा भावा लग्भन्ति, जारिसेसु पुण्णपावक्खनिमित्तकुसल जोयाराहणं ति । गणिणीए भणियं । साहु, सम्ममवधारियं कुमारेण । अहवा न एत्थ अच्छरीयं । निमित्तमेतं चेव देसणा तत्तोवलम्भे कुसलाणं । एवं च धम्म कहावावरेण कंचि वेलं गमेऊण गया गणिणी पडिस्सयं । अन्नोनधम्मसंपत्तीए य परितु मिहुणयं । तुत्तरकालं च साहिओ परोप्परमिमेहिं धम्मवृत्तन्तो । गयाई गणिणीसमीवं, सुया धम्मदेसणा । समागयाणि उचियसमण । एवं च पइदिणं धम्मजोगाराहणपराण अइकन्तो कोइ वालो | भावियाणि धम्मे । कालक्कमेणेव समुप्पन्नो रणव पुत्त । नत्यमुदंसणकयत्यत्तणेणं च कुमारं रज्जे अहिसिञ्चिय पत्रइओ मेत्तीबलो । कुमारो वि जाओ महाराओ त्ति । तस्य धम्मगुण पहावेण अणुरत सामन्तमण्डलं रहियं कण्टर्हि अलंकियं रज्जगुणेण समद्धासियं लच्छीए निच्चपमुइयजणं सुट्टियाए परम्परया मुक्तिसुखमपि किमङ्ग पुनरन्यद् । कुमारेण भणितम् । एवमेतद् । यद्यपि पुण्यपापक्षयेण मुक्तिः; तथाऽपि तस्य कुशलानुबन्धिपुण्यमेव कारणम् । न कुशलानुबन्धिपुण्यविपाकमन्तरेण दाहशा भावा लभ्यन्ते, यादृशेषु पुण्यपापक्षयनिमित्त कुशल योगाराधनमिति । गणिन्या भणितम् । साधु सम्यगवधारितं कुमारेण । अथवा नात्राश्चर्यम् । निमित्तमात्रमेव देशना तत्त्वोपलम्भे कुशलानाम् । एवं च धर्मकथाव्यापारेण कांचिद् वेrरां गमयित्वागता गणिनी प्रतिश्रयम् । अन्योऽन्यधर्मसंप्राप्य च परितुष्कं मिथुनकम् । भुक्तोत्तरकालं च कथितः परस्परमाभ्यां धर्मवृत्तान्तः । गतौ गणिनीसमीपम् श्रुता धर्मदेशना । समागतौ उचितसमयेन । एवं च प्रतिदिनं धर्मयोगाराधनपरयोरितिक्रान्तः कोऽपि कालः । भावितौ धर्मे । कालक्रमेणैव समुत्पन्नो रत्नवत्याः पुत्रः । नष्टमुखदर्शनकृतार्थत्वेन च कुमारं राज्येऽभिषिच्य प्रजितो मैत्रीबलः । कुमारोऽपि जातो महाराज इति । तस्य च धर्मगुणप्रभावेनानुरकसामन्तमण्डलं रहितं कण्टकैरलंकृतं राज्यगुणेन समध्यासितं लक्ष्म्या नित्यप्रमुदितजनं सुस्थितया त्रिवर्गनीत्या सकलजनप्रशंसनीयं देवगुरुपर्युपासनपरतया राज्यमनुपालयतोऽतिक्रान्तः ational For Private & Personal Use Only अमो भवो । ॥८४१ ॥ ainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy