SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा। ॥८४०|| ॥८४०॥ ACTOR-RHGUR यो सगिहत्थियाए चेव समागया गणिणो । एवं पइदिणं गणिणीपज्जुवासणपराए अइकन्ता चत्तारि दिवसा । समागओ पञ्चमे दिणे कुमारो। निवेइओ चन्दसुन्दरीए गणिणीसमीवसंठियाए रयणवईए, जहा देवि, न अन्नहा भयवईवयणं तिः समागओ ते हिययणन्दणो' । एयमायण्णिऊण परितुवा रयणवई । दिनं तीए पारिओसियं ॥ एत्थन्तरंमि कुमारो वि सह विगहेण दग नरवई साहिऊण विग्गहवुतन्तं राइणो सबहुमाणं सम्माणिओ णेण समागओ रयणवइसमावं । दठूण य 'कई कयत्था चेत्र देवी संगया गणिणीए' त्ति हरिसिओ चित्तेणं । वन्दिया ण गणिणी । धम्मलाहिओ गणिणीए । भणियं कुमारेण । भयवइ, पेच्छ मम पुण्णोदयं, जेण पडिबोहिओ अहं भयवया सुगिहीयनामधेपण गुरुणा बीयहिययभूया य मे तए देवी त्ति दिला य भवसयदुल्लहदसणा भयवई । गणिणीए भणियं । कुमार, नत्थि असझं कुसलाणुबन्धिपुण्णोदयस्स । एएण पाणिणो पावन्ति सुहपरंपराए मुत्तिमुह पि, किमङ्ग पुण अनं । कुमारेण भणियं । जइ वि पुण्णपावक्खएण मुत्ती गणिनी । एवं प्रतिदिवसं गणिनीपयुपासनपराया अतिक्रान्ताश्चत्वारो दिवसाः । समागतः पञ्चमे दिने कुमारः । निवेदितचन्द्रसुन्दर्या गणिनीसमीपसंस्थिताया रत्नवतः, रथा 'देवि! नान्यथा भगवतीवचनमिति, समागतस्ते हृदयनन्दनः' । एवमाकर्ण्य परितुष्टा रत्नवती । दत्तं तस्याः पारितोषिकम् । ___ अत्रान्तरे कुमारोऽपि सह विप्रहेण दृष्ट्वा नरपति कथयित्वा विग्रहवृत्तान्तं राज्ञः सबहुमानं सन्मानितस्तेन समागतो रत्नवतीसमीपम् । दृष्ट्वा च 'कथं कृार्था एव देवी संगता गणिन्या' इति हर्षितश्चितेन । वन्दिता तेन गणिनी । धर्मलामितो गणिन्या । भणितं कुमारेण । भगवति ! पश्य मम पुण्योदयम् , येन प्रतिबोधितोऽहं भगवता सुगृहीतनामधेयेन गुरुणा द्विती बहृदयभूता च मे त्वया देवीति, दृष्टा च भवशतदुर्लभदर्शना भगवती । गणिन्या भणितम् । कुमार ! नास्त्यसाध्य कुशलानुबन्धि पुण्योदयस्य । एतेन प्राणिनः प्राप्नुवन्ति सुख For Private & Personal Use Only ASHISHERPPERS Jain Education a l www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy