________________
। अट्ठमो
भवो।
॥८३९॥
समराइच्चा सम्ममायणियं वीयरागवयणं अजउत्तेण, पावियं पावियव्वं, उवलद्धो सिद्धिमग्गो । कहं च अन्नहा परमाणन्दसदो सुयदेवयाकप्पाए कहा। भयवईए मुहाओ निक्खमइ । अब्भहियजायहरिसाए वन्दिया गणिणी, भणिया य सविणयं । भयवइ, किं कप्पइ, एत्थ भयवईए
रंयणीए चिट्ठिउं, न हि । गणिणीए भणियं । धम्मसीले, जत्थ तुम, तत्थ नस्थि विशेहो । तहावि गच्छामि ताव संपयं । अरे चेव ॥८३९॥ अम्हाण पडिस्सओ। ता पुणो आगमिस्सामि त्ति । रयणवईए भणियं । भयवइ, अणुग्गहो । वन्दिऊणमभुटिया गणिणी। अणुब्ध
इया य णाए । वन्दिऊग य नियत्ता उर्चियदेसाओ । कयं पओसकरणिज्ज । नमोकारपराए य अइगया रयणी । पहाए य आउच्छिऊण ससुरमणुनाया य णेश गया गणिणीसमी । वन्दिया गणिणी । सुभा धम्मदेसणा । समागया सगिहं बीयदियहे धम्माणुरापुरोहितः । भणितं च तेन । देवि ! देवगुरुवन्दनसमयो वर्तते इति । हर्षिता रत्नवती । चिन्तितं च तया। नात्र संदेहः, अनुकूलः शकुनसंघात इति सम्यगाकर्णित वीतरागवचनमार्थपुत्रेण, प्राप्त प्राप्तव्यम्, उपलब्धः सिद्धिमार्गः। कथं चान्यथा परमानन्दशब्दः श्रुतदेवताकल्पाया भगवत्या मुखान्निष्कामति । अभ्यधिकजातहर्षया पदिता गणिनी, भगिता च सविन यम् । भगवति ! कि कल्पतेऽत्र भगवत्या रजन्यां स्थातुं, न हि । गणिन्या भणितम् । धर्मशीले ! यत्र त्वं तत्र नास्ति विरोधः । तथापि गच्छामि तावत् साम्प्रतम् । अदूरे एवास्माकं प्रतिश्रयः । ततः पुनरागमिष्यामीति । रत्नवत्या भणितम् । भगवति ! अनुग्रहः । वन्दित्वाऽभ्युस्थिता गणिनी । अनुव्रजिता च तया। वन्दित्वा च निवृत्तोचितदेशात् । कृतं प्रदोषकरणीयम् । नमस्कारपरायाश्चातिगता रजनी । प्रभाते चापृच्छय श्वसुरमनुज्ञाता च तेन गता गणिनीसमीपम् । वन्दिता गणिनी । श्रुता धर्मदेशना । समागता स्वगृहम् । द्वितीयदिवसे धर्मानुरागतः स्वगृहस्थिताया एव समागता
१ अपत्तपुब्वमच्चतियं सुहं पा. शा. २ रयणीए वि पा. शा. ३ न हि ति ४ उचियपदेसाओ ५ अईया पा. शा. ६ वदिया परमगुरवो पुणो' इत्यधिकः पाठः पा. ज्ञा.
55ASS
Jain Education
intonal
For Private & Personal Use Only
Avainelibrary.org