SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। ।।८३८॥ यधम्मो गणिणीए । 'एयमहं चएमि काउं' ति हरिसिया रयणवई । नमोक्कारपुव्वयं सिद्धन्तविहाणेण गहियाई अणुव्वगुणब्बय- अट्ठमो। सिक्खायवयाई । वन्दिया गणिणी, पुच्छिया रयणवइए । भयवइ, 'कोइसो मज्झ सरविसेसो' त्ति पुच्छियाए जंतए समाणतं "जारिसो परमानन्दजोए भत्तुणो हवई" ति ता कीइसो अजउत्तस्स परमाणन्दनोओ, किं सुयं कुओइ अजउत्तेण वीयरायवयणं । गणिणीए भणियं । बच्छे, एवमहं तक्केमि ॥ एत्थन्तरं गुलगुलियं गन्धहत्थिणा, समाहयं संझामङ्गलतूरं, पढियं च बन्दिणा। S८३८॥ धम्मोदएण तं नत्यि जं न होइ त्ति सुन्दर लोए । इय जाणिऊण सुन्दरि संपइ धम्म दढं कुणम् ॥ ____ ढोइयाणि य से नन्दाभिहाणाए भण्डारिणीए महानायगसंजुयाणि कॅडयाणि, समागओ सियकुसुमहत्थो पुरोहिओ। मणियं च णेण । देवि, देवगुरुवन्दणसमओ बट्टइ ति । हरिसिया रयणवइ । चिन्तियं च- णाए। न एत्थ संदेहो, अणुकुलो संउणसंघाओ त्ति कर्तुम्' इति हर्षिता रत्नवती । नमस्कारपूर्वक सिद्धान्तविधानेन गृहीतानि अणुव्रतगुणवतशिक्षावतानि । वन्दिता गणिनी । पृष्टा रत्नवत्या । भगवति ! 'कीदृशो मम स्वरविशेषः' इति पृष्ट या यत्त्वया समाज्ञप्तं "यादृशः “परमानन्दयोगे भतुर्भवति" इति ततः कीदृश आर्यपुत्रस्य परमानन्दयोगः, किं श्रुतं कुतश्चिदार्यपुत्रेण वीतरागवचनम् । गणिन्या भणितम् । वत्से ! एवमहं तर्कये । अत्रान्तरे गुलुगुलितं गन्धहस्तिना, समाहत सन्ध्यामङ्गलतूर्यम् , पठितं च बन्दिना । धर्मोदयेन तन्नास्ति यन्न भवतीति सुन्दरं लोके । इति ज्ञात्वा सुन्दरि ! संप्रति धर्म दृढं कुरु ॥ ढौकिते च तस्या नन्दाभिधान या भाण्डागारिण्या महानायकसंयुको (महामध्यमणिसंयुक्ते) कटके, समागतः सितकुसुमहस्तः १ एयं च ते कायब ति पा.शा.डे. शा.२ एत्य लोयंमि डे. शा. एस्थ इलोर पा. ज्ञा. ३ नन्दाए भंडारिणीए पा ज्ञा. डे, ज्ञा. ४ -संगयाणि पा.हा. ५ कडगाणि पा. ज्ञा. ६ अणगलो पा. शा. ७ संवाओ पा. मा. Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy