SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। ||८३७॥ ६० ducation I तओ दवावियं राइणा महादाणं, काराविया अट्ठाहियामहिमा, सम्माणिया पउर जणवया, ठाविओ रज्जे सुरसुन्दरी नाम जेट्टपुत्तो । तओ अणेयसामन्तामच्चपरियओ सह मर सयलन्तेउरेण य सुगिहीयनामधेय गुरुसमी वे सुत्तभणिएण विहिणा पत्रमाणेणं सुहपरिणामेणं इओ राया । ता एवं बच्छे, थेवेग कम्णा इयं मए पाविति । अओ अवगच्छामि थेक्स्स अन्नाणचेडियस्स, वच्छे, एसो विवाओ, पंहुयस्स उ तिरियाइएसं हवइ । एवं च कम्मपरिणईए समावडियार वि अस्सा उदए पुव्वकडमेयं ति न संतप्पियव्वं जाण|| माणिक आविन्भूयसम्मत्त देसविरइपरिणामाए जंपियं रयणवईए । भयवइ, महन्तं दुक्खमणुभूयं भयवईए | अहवा ईमो एस संसारो। सव्वा कयत्था भयवई, जा समुत्तिष्णा इमाओ किलेसजम्बालाओ । अहं पि धन्ना चेव, जीए मए तुम दिट्ठा । अप्पण्णा चिन्तामणिरयण संपत्ती हवइ । ता आइसउ भयवई, जं मए कायव्वं ति । तओ वियाणिऊण तीए भावं साहिओ सावमेतद् । ततो दापितं राज्ञा महादानम्, कारितोऽध्याहिका महिमा, सन्मानिताः पौरजनवजाः, स्थापितो राज्ये सुरसुन्दरो नाम ज्येष्ठपुत्रः । ततोऽनेकसामन्तामात्यपरिवृतः सह मया सकलान्तः पुरेण च सुगृहीतनामधेय गुरुसमीपे सूत्रभणितेन विधिना प्रवर्धमानेन शुभपरिणामेन प्रव्रजितो राजा । तत एवं बत्से ! स्तोकेन कर्मणेदं मया प्राप्तमिति । अतोऽवगच्छामि स्तोकस्याज्ञानचेष्टितस्य वत्से ! एष विपाक', प्रभूतस्य तु तिर्यगादिकेषु भवति । एवं कर्मपरिणतौ समापतितायामपि अस्या उदये 'पूर्वकृतमेतद्' इति न संतप्तव्यं ज्ञायकेन । एवमाकर्ण्याविर्भूतसम्यक्त्वदेशविरतिपरिणामाया जल्पितं रत्नवत्या । भगवति ! महद् दुःखमनुभूतं भगवत्या । अथवंदृश एष संसारः । सर्वथा कृतार्था भगवती, या समुत्तीर्णाऽस्माद् क्लेशजम्बालाद् । अहमपि धन्यैव यथा मया सं दृष्टा । नाल्पपुण्यानां चिन्तामणिरत्नसंप्रातिर्भवति । तत आदिशतु भगवती, यन्मया कर्तव्यमिति । ततो विज्ञाय तस्या भावं कथितः श्रावकधर्मो गणिन्या । एतमहं शक्नोि १ -ति दवावयं डे. ज्ञा. २ ते एस पा. शा. ३ बहुवस्त पा. ज्ञा. ४ पुत्रकयदुक्कड - पा. ज्ञा. For Private & Personal Use Only अमो भवो । ॥८३७॥ wwelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy