SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा । ॥ ८३६॥ Jain Education वया भणियं । महाराय सुण, जमेत्थ कायच्वं । राइणा भणियं । आणवेउ भयवं । भयवया भणियं । सुप्पणिहाणं वट्टमाणसयल सावज्जजोविरमणं संविग्गयाए अईयपडिकमणं अच्चन्तमणियाणमणागयपच्चक्खाणं ति । एवं च कए समाणे महन्त कुसला सयभावेण महायाणि खुजलशुद्दित्तयाई पसमन्ति दुकडाई । तओ वित्थर कुलचासत्र, उल्लपड़ जीववीरियं, विसुज्झए अन्तरप्पा, परिणम अप्पमाओ, नियत्तर मिच्छावियप्पणं, अवेइ कम्माणुबन्धो, खिज्जइ भवसंतती, पाविज्जइ परमपयं । तत्थ उण सव्वकालं न होन्ति दुक्कडजोया, अच्चन्तियं च निरुपपसुहं । ता इमं कायव्यं । राइणा भणियं । भयवं, एव मेयं, अणुग्गिहीओ अहं भयवया, कुसarter करेमि भयवओ आणं ति । भणिऊण पुलइया अहं भणिया य। देवि, दुल्लहो भयवन्ततुल्लो धम्मसारही । उवाएओ य सव्वह । धम्मो सनं संकिलेस कारणं । न होइ धम्मो गुरुमन्तरेण, ता संपाडेमि भयवओ आणं ति । मए भणियं । अज्जउत्त, जुत्तमेयं । एतावन्मात्रस्यापि दुष्कृतस्येदृशो विपाक इति । अनेकदुष्कृतसमन्वितञ्चाहम् । ततो न जानीमः किमत्र कर्तव्यि भणितम् । महाराज ! शृणु चत्र कर्तव्यम् । राज्ञा भणितम् । आज्ञापयतु भगवान् । भगव॥ भणितम् । सुप्रणिधानं वर्तमानसकलसावद्ययोगविरमणं संविग्नतयाऽतीतप्रतिक्रमणमत्यन्तमनिचनमनागतप्रत्याख्यानमिति । एवं च कृते सति महाकुशलाशयभावेन महामेघवृष्टिहृतानीव क्षुद्रज्वलनोद्दीपानि प्रशाम्यन्ति दुष्कृतानि । ततो विस्तीर्थते कुशलाशयः, उसति जीवनीर्यम्, विशुद्धयत्यन्तरात्मा, परिणमत्यप्रमादः, निवर्तते मिध्याविकल्पनम् अपैति कर्मानुबन्धः क्षीयते भवसन्ततिः प्राप्यते परमपदम् । तत्र पुनः सर्वकालं न भवन्ति दुष्कृतयोगाः, आत्यन्तिकं च निरुपससुखम् । तत इदं कर्तव्यम् । राज्ञा भणितम् । भगवन् ! एवमेतद्, अनुगृहीतोऽस्म्यहं भगवता, कुशलयोगेन करोमि भगवत आज्ञामिति । भणित्वा दृष्टाऽहं भणिता च । देवि ! दुर्लनो भगवत्तुल्यो धर्मसारथिः । उपादेयश्च सर्वथा धर्मः सर्वमन्यत् संक्लेशकारणम् । न भवति धर्मो गुरुमन्तरेण ततः संपादयामि भगवत आज्ञ मिति । मया भणितम् | आईपुत्र ! युक्त tional For Private & Personal Use Only अमो भवो । ॥८३६॥ Insanelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy