________________
नमराइच्च
कहा ।
॥ ८३५॥
Jain Educati
/
I
पहयवरमणुभूयं तत्थ किं तुमं निमित्तं ति । सव्वा मए कओ एस दोसो ति । राइणा भणियं । देवि, सामन्नेण वियाणामि अह मिणं, जमणादी संसारो कम्मवसगा य पाणिणो देवी उण विसेसपरिन्नाणसंगया विय मन्तेइ । मए भणियं । अज्जउत्त, एवं । राइणा भणियं । देवि, कवि | साहिओ मए मरणववसायगुरुदंसणाइओ नमोकारलाहपज्जवसाणो परिकहियवुत्तन्तो । 'अहो भयवओ नाणाइसओ' ति विहिओ राया । 'अहो असारया संसाररूप, एहमेतस्स वि दुकडस्य ईइसो विवाओ' त्ति संविग्गो राया । भणियं चणेण । देवि, केदूरे इओ भयवं गुरु ति । मए भणियं । अज्जउत्त, इओ थोवन्तरे । राणा भगियं । ता एहि, गच्छम्ह भयवन्तदंडिया | मए भणियं । अज्जउत्त, जुत्तमेयं ति । गओ मं चेतृण सह परियणेण राया । दिट्ठो भयवं वन्दिओ हरिसियमणेण, लाहि भयवया । भणियं च णेण । भयवं, साहिओ ममं भयवन्तदंसणाइयो सयलवुत्तन्तो चेव देवीए । जाओ य मे संतासो, 'अहो एहमेत विदुकडस्स ईइसो विदाओ' त्ति । अयदुक्कडसमन्निओ य अहयं । ता न याणामो, किमेत्थ कायव्यं ति । भयत्वं निमित्तमिति । सर्वथा मया कृत एष दोष इति । राज्ञा भणितम् । देवि ! सामान्येन विजानाम्यहमिदम् यदनादिः संसारः कर्मवशगाश्च प्राणिनः । देवी पुनर्विशेषपरिज्ञानसंगतेव मन्त्रयति । मया भणितम् । आर्यपुत्र ! एवम् । राज्ञा भणितम् ! देवी कमिव । कथितो मया मरणव्यवसाय गुरुदर्शनादिको नमस्कारलाभपर्यवसानः परिकथितवृत्तान्तः । 'अहो भगवतो ज्ञानातिशयः' इति विस्मितो राजा । 'अहो असारता संसारस्य, एतावन्मात्रस्यापि दुष्कृतस्येदृशो विपाकः' इति संविग्नो राजा । भणितं व तेन । देवि ! कियद्दूरे भगवान् गुरुरिति । मया भणितम् । आर्यपुत्र ! इतः स्तोकान्तरे । राज्ञा भणितम् । तत एहि, गच्छावो भगवद्दर्शननिमित्तम् । मया भणितम् । आर्यपुत्र ! युक्तमेतदिति । गतो मां गृहीत्वा सह परिजनेन राजा । दृष्टो भगवान् वन्दितः हर्षितमनसा, धर्मलाभितो भगवता | भणितं च तेन । भगवन् ! कथितो मम भगवद्दर्शनादिकः सकलवृत्तान्त एव देव्या । जातच मे संत्रासः, 'अहो
Tational
For Private & Personal Use Only
अमो भवो ।
॥ ८३५॥
jainelibrary.org