________________
अदमा
समराइच्च
कहा।
॥८३४॥
11८३४॥
नमोकारो, पडिच्छिओ मए सुद्धभावाइसएण । तयणन्तरं च पणट्ठमिव भवभयं, समागय विय मुत्तिसुहं ति । भयदया भणियं । बच्छे, इणमेव अणुसरन्तीए गमेयव्या तए इमाए एगपासट्टियाए गिरिगुहाए रयणी, न बीहियवं च । संपयं गच्छामि अहयं, मुए पुणो अम्हाणं दंसणं ति । मए भणियं । भयवं, अणुगिहीय म्हि । गओ भयवं ॥
नमोकारपराए य परमपमोयसंगयाए थेववेला विय अइक्कन्ता रयणी। पहायसमए य आससाहेण अन्नेसगत्थं समाग धो राया। पत्ता य णे' समीवे कइवि आसवारा । दिवा य णेहि, हरिसनिब्भरेहिं साहिया राइणो । आगो मे समीवं राया । बाहोल्ललोयणेणं भणियं च णेणं । देवि, न मे कुप्पियव्वं, अन्नाण मेत्थमवरज्झइ । मए भणियं । अजउत्त, को एत्थ अवसरो कोवस्स; नियदुच्चरियविवागसेसमेयं । राइणा भणियं । देवि, अहमेत्थ निमित्त । मए भणियं । अज उत्त, जम्मन्तरे विओयपडिबद्धनियदुच्चरियसामत्थेण प्रनष्टमिव भवभयम् , समागतमिव मुक्तिसुखमिति । भगवता भणितम् । वत्से ! इममेवानुस्मरन्तला गमयितव्या त्वयाऽत्यामेकपार्श्वस्थित या गिरिगुहायां रजनी, न भेतव्यं च । साम्प्रतं गच्छाम्यहम् , श्वः पुनरस्माकं दर्शनमिति । मया भणितम् । भगवन् ! अनुगृहिताऽस्मि । गतो भगवान् ।
नमस्कारपरायाश्च परमप्रमोइसंगतायाः स्तोकवेलेवातिक्रान्ता रजनी। प्रभातसमये चाश्वसाधनेनान्वेषणार्थ समागतो राजा । प्राप्ताश्च मे समीपे कर पायश्ववाराः । दृन्नाश्च तैः, हर्पनिर्भरैः कथिता राज्ञः । आगतो मे समीपं राजा। बाष्पार्द्रलोचनेन भणितं च तेन । देवि! न मे कुपितव्यम् , अज्ञानमत्रापराध्यति । मया भणितम् । आर्यपुत्र ! कोऽत्रावसरः कोपस्य, निजदुश्चरितविपाकशेषमेतद् । राज्ञा भणितम् । देवि ! अहमत्र निमित्तम् । मया भणितम् आर्यपुत्र ! जन्मान्तरे वियोगप्रतिबद्धनिजदुश्चरितसामर्थन प्रभूततरमनुभूतम् , तत्र किं
१ मे समीवं पा. ज्ञा.
औ%AGAR
HARASHARARIES
Jain Educatio
ational
For Private & Personal Use Only
AR
inelibrary.org