SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। ॥८३३॥ ॥८३३॥ A% जरामरणपीडियाणं सुहियत्तणं । भयवया भणियं । वच्छे, एवमेयं, किंतु सह तए अच्चन्तसुहिओ हविस्सइ ति । भणियं मए । अच्चन्तसुहिओ जीवो न वीयरायश्यणाणुटाणमन्तरेण हवइ । ती भयक्या भणियं । सह तए जगइदोसनिग्घायणसमत्थं दुकरं कावुरि। साण वीयरागवयणाणुटाणं करइस्सइ। एएण कारणेण अच्चन्तसुहिओ होहि त्ति । भणिऊण तुहिको ठिओ भयवं । एयमायण्णिऊण 'अहो धन्नो महाराओ' ति हरिसिया अहं । हिययत्थं वियाणिऊण भणिया य भयवया । बच्छे, तुमं पि गेण्हाहि ताव सबमन्तपरममन्तं अइदुल्लहं जीवलोए विणासणं भयाणं साहणं परमपयस्स पूयणिज्ज सयाणं अचिन्तसत्ति जुत्तं गाहगं सकलगुणाणं उवमाईयकल्लाणकारणं भयवया वीयरागेण पणीयं पञ्चनमोक्कारं ति । मए भणियं । भयवं, अणुग्गिहीय मिह । भयपया भणियं । ठायसु मे वामपासे पुन्याहिमुड ति । ठिया ईसि अवणया, वन्दिओ भयवं । कयं भयवया परमगुरुसरणं । तो उवउत्तेण अक्खलियाइगुणसमेओ दिन्नो भणितम्-वत्से ! एवमेतद्, किन्तु सह त्वयाऽत्यन्तसुखितो भविष्यतीति । भणितं मया । अत्यन्तसुखितो जीवो न वीतरागवचनानुष्ठानमन्तरेण भवति । ततो भगवता भणितम्-सह त्वया जरादिदोषनिर्घातनसमर्थ दुष्करं कापुरुषाणां वीतरागवचनानुष्ठानं करिष्यति । एतेन कारणेनात्यन्तसुखितो भविष्यति इति । भणित्या तूष्णिकः स्थितो भगवान् । एतदाकार्य 'अहो धन्यो महाराजः' इति हृष्टाऽहम् । हृदयस्थं विज्ञाय भणिता च भगवता-गत्से ! त्वमधि गृहाण तावत् सर्वमन्त्रपरममन्त्रमतिदुर्लभं जीवलोके विनाशनं भयानां साधनं परमपदस्य पूजनीयं सतामचिन्त्यशक्तियुक्तं ग्राहकं सकलगुणानामुपमातीतकल्याणकारणं भगवता वीतरागेण प्रणीतं पञ्चनमस्कारमिति । मया भणितम् । भगपन् ! अनुगृहीताऽस्मि । भगवता भणितम् । तिष्ठ मे वामपाश्व पूर्वाभिमुखेति । स्थिता ईष वनता । वन्दितो भगवान् कृतं भगवता परमगुरुरमरणम् । तत उपयुक्तेनास्खलितादिगुणसमेतो दत्तो नमस्कारः । प्रतीप्सितो मया शुद्धभावातिशयेन । तदनन्तरं च १ति भणि मए न तुहाणुवित्तिनिमित्तं लोगणीइए, अवि य तत्तदिट्ठीए मगयं च मर पा. शा. २ ता सह तए । ३ सया जणं पा. ज्ञा. SANSAR પહ Jain Educationaational For Private & Personal use only waliyainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy