________________
पमराइच्च
कहा ।
॥८३२ ॥
भय, कया कहवा तं जक्खिणि वियाणिस्सइ अज्जउत्तो। भयवया भणिये। वच्छे, अज्जेव रयणीए तुह सहावासरिसयाए समुपपन्नासङ्को निवेइउण मन्तिणो तकयवीयरायडिमालङ्घणपओएण नीसंसयं वियाणिऊण, जहा न एसा देवि त्तिः तओ 'हण हण'त्ति भणमाणो खग्र्ग गऊण उद्विओ राया, जात्र तक्खणं अदंसणा जाय त्ति । मए भणियं भयवं, न तीए किंचि अकुसलं करिएसइ अज्जउत्तो भयवया भणियं । वच्छे, न हि, किं तु कयस्थिया तुमं ति अहियं संतप्पिस्सइ । मए भणियं । भयवं को एत्थ दोसो अज्जउत्तस्स, कम्मपरिणई एस ति । भयवया भणियं । वच्छे, एवमेयं; तहावि मोहदोसेण दढं संतप्पिस्सव महाराओ । सुए आगमिस्सइ इहई, rates तुमं । तओ सह तए अच्चंत सुडिओ हविस्सह त्तिवियाणिऊण न तए संतप्पियच्वं । मए भणियं । भयव, अवगओ मे संतावो तुह दंसणेण विरत्तं च मे चित्तं भवचारगाओ । ता किं महारायागमणेग । पुणो विविओोगावसाणा संगमा । कीइस च
भगवन्! का कथं वा तां यक्षिणीं विज्ञ/स्पत्यार्यपुत्रः । भगवता भणितम् - वत्से ! अद्यैव रजन्यां तव स्वभावासदृशतया समुत्पन्नाशङ्को निवेद्य मन्त्रिणस्तत्कृतवीतरागप्रतिमालङ्घनप्रयोगेण निःसंशयं विज्ञाय 'यथा न एषा देवी' इति । ततो 'जहि जहि' इति भणन् खगं गृहीत्वा उत्थितो राजा, यावत् तत्क्षणमदर्शना जातेति । मया भणितम्-भगवन् ! न तस्याः किचिदकुशलं करिष्यति आर्यपुत्रः । भगवता
तत्से ! नहि, किन्तु कदर्थिता त्वमित्यधिकं संतप्स्यति । मया भणितम्-भगवन् ! कोऽत्र दोष आर्यपुत्रस्य, कर्मपरिणतिरे पेति । भगवता भणितम्-बल्ले! एवमेतद्, तथापि मोहदोषेण दृढं संतप्स्यति महाराजः । व आगमिष्यतीह, प्रेक्षिष्यते त्वाम् । ततः सह त्वया ऽत्यन्तसुखितो भविष्यति इति विज्ञाय न त्वया संतप्तव्यम् । मया भणितम्-नगवन्! अपगतो मे संतापस्तव दर्शनेन । विरक्तं च मे चित्तं भवचारकात् । ततः किं महाराजागमनेन । पुनरपि वियोगावसानाः संगमाः । कीदृशं च जरामरणपीडितानां सुखितत्वम् । भगवता
For Private & Personal Use Only
Jain Education International
अमो भवो ।
||८३२॥
www.jainelibrary.org