________________
-
समराइच्चकहा।
अहमो भवो।
-
-
॥८३१॥
RABHAIBASASHASAGA
PI विसुद्धचिन्तणेण खविओ कम्मसंघाओ आसगलियं बोधिवीयं । एत्थन्तरंमि धम्मलाहिया साहहिं सुहयरपरिणामा य पडिया तेसिं
चलणेसुं । एत्थन्तरंमि अप्पारम्भपरिग्गहत्तणेण सहावमद्दवज्जवयाए साहुसन्निहिसामत्थओ सुद्धभावयाए य बद्धं सुमाणुसाउयं । गया भयवन्तो साहुणो । गएम वि य न तुट्टो ते तयणुसरणसंगओ सुहभावाणुबन्धो । अहाउयपरिक्खएणं च मया समाणी तकम्मदोससेससंगया चेव समुप्पन्ना सेयवियाहिवस्स धृय त्ति । पत्तवया य परिणीया कोसलाहिवेणा तक्कम्मसेसयाए य जक्खिणीरूवधिप्पलद्धण कयत्थाविया णेणं । ता एवं वच्छे दुट्ठपरिव्वाइयाहवणकम्मविवागसेसमेयं ति ॥
एयमायणिऊण अवगयं चिय मे मोहतिमिरं, जाओ भवविराओ, उत्पन्नं जाइसरणं, बडिओ संवेगो। वन्दिऊण भणिो भयवं गुरू । भयवं, एवमेयः, अह कया उण तकम्मविवाओ नीसेसीभविस्सइ । भयवया भणियं । वच्छे, इमिणा अहोरत्तेण । मए भणियं । धन्यानामेवंविधैः सह संगमो भवति । एवं विशुद्धचिन्तनेन क्षपितः कर्मसंघातः, "प्रादुर्भूतं बोधिबीजम् । अत्रान्तरे धर्मल.मिता साधुभिः शुभतरपरिणामा च पतिना तेषां चरणेषु । अत्रान्तरे अल्पारम्भपरिग्रहत्वेन स्वभावमादेवाजवतया साधुसन्निधिसामर्थ्यत. शुद्ध| भावतया च बद्धं सुमानुषायुष्कम् । गता भगवन्तः साधवः । गतेष्वपि च न त्रुटितस्तव तदनुस्मरणसंगतः शुभभावानुबन्धः। यथाऽऽयुःपरिक्षयेण च मृता सती तत्कर्मदोषशेषसंगतैव समुत्पन्ना श्वेतविकाधिपस्य दुहितेति । प्राप्तवयाश्च परिणीता कोशलाधिपेन । तत्कर्मशेषतया च यक्षिणीरूपविप्रलब्धेन कदर्थितास्तेन । तत एवं वत्स ! दुष्टपरिवाजिकाहनकर्मविपाकशेषमेतदिति ।
एतदाकर्ण्य अपगतमिव मे मोहितिमिरम् , जातो भवविरागः, उत्पन्नं जातिस्मरणम् , वर्द्धितः संवेगः । बन्दित्वा भणितो भगवान् गुरुः । भगवन् । एवमेतद् । अथ कदा पुनः तत्कर्मविपाको निःशेषीभविष्यति । भगवता-भणितम्-वत्से ! अनेनाहोरात्रण । मया भणितम्
१ विसुद्धचित्तत्तणेण पा. ज्ञाः । २ आसंगलियं (दे) प्रादुर्भूतम् ।
OE
॥८३१॥
Jain Educatio
n
al
For Private & Personal Use Only
Linelibrary.org