________________
समराइच्चकहा।
॥८३०॥
॥८३०॥
HISHASHRE RSASAAR
ससंपाइयवित्ती महन्तं दुक्खमणुहविय मया समाणी तक्कम्मदोसेणेव समुप्पन्ना चण्डालइस्थिगत्ताए ति । तत्थ वि य दढं अमणोरमा पिययमस्स मयणदुक्खपीडिया अहाउयक्खएण मरिऊण तकम्मदोसेणेव समुप्पना सवाइस्थिगताए। तत्थ वि य अमणोरमा सव्यसवराणं विच्छूढा णेहिं पल्लीओ परिब्भमन्ती य विसमसज्झकन्तारे किलेससंपाइयसरीरठिई परिक्खीणकाया अद्धाणपडिवनपहपरिभटेहि | दिट्ठा तुम साहूर्हि, ते वि य तुराए ति । ते य दट्टण समुप्पन्नो ते पमोओ। पुच्छिया य णेहिं । धम्मसीले, को उण इमो पएसो केदुरे वा इओ वत्तणि त्ति । तए सबहुमाणमाइक्खियं । सज्झकन्तारमेयं, इओ नाइदूरे वत्तणी। साहूहि भणियं । धम्मसीले, कयरीए | दिसीए बत्तणी । तए भणियं । अवरमग्गेण इओ बोलिऊण इमं तरुलयागहणं । अहवा एह, अहं चेव दंसेमि त्ति । दंसिया वत्तणी । चिन्तियं च सुद्धचित्ताए । अहो इमे अमच्छरिया पियभासिणो पसन्तरूवा अभिगमणीया; धन्नाणमेवंविहेहि सह संगमो भवइ । एवं यथायुष्कक्षये मृत्वा तत्कर्मदोषेव समुत्पन्ना चक्रवाकीतयेति । तत्रापि सदा प्रियतमपरिवर्जिता क्लेशसंपादितवृत्तिर्महान्तं दुःखमनुभूय मृता सती तत्कर्मदोषेणैव समुत्पन्ना चण्डालस्त्रीकत येति । तत्रापि च दृढममनोरमा प्रियतमस्य मदनदुःखपीडिता यथाऽऽयुःक्षयेण मृ वा तत्कर्मदोषेणैव समुत्पन्ना शबरस्त्रीकतयेति । तत्रापि चामनोरमा सर्वशवराणां विक्षिप्ता तैः पहीतः परिभ्रमन्ती च विषमसह्यकान्त रे क्लेश संपादितशरीरस्थितिः परिक्षीणकायाऽध्वप्रतिपन्नपथपरिभ्रष्टा त्वं साधुभिः, तेऽपि च त्वयेति । ताँश्च दृष्ट्वा समुत्पन्नस्ते प्रमोदः । पृष्ठा च तैः । धर्मशीले ! कः पुनरय प्रदेशः कियदूरे वा इतो वर्तनीति । त्वया सबहुमाननाख्यातम्-सह्यकान्तारमेतद्, इतो नातिदूरे वर्तनी । साधुभिः भणितम्-धर्मशीले ! कतरस्यां दिशि वर्तनी । त्वया भणितम् । अपरमार्गेण इतो व्यतिक्रम्येदं तरुलतागहनम् । अथवा एत, अहमेव दर्शयामीति । दर्शिता वर्तनी । चिन्तितं च शुद्धचित्तया । अहो इमेऽमात्सर्याः प्रियभाषिणः प्रशान्तरूपा अभिगमनीयाः
१ वत्तिणि पा. ज्ञा.
EAR
Jain Education Intemational
For Private & Personal Use Only
R
ainelibrary.org