________________
अट्ठमो
समराइच्चकहा।
कहा।
॥८२९॥
॥८२९॥
णजोओ। पउत्तो विहिणा। अचिन्तसामत्थयाए 'ओसहीणं विचित्तयाए कम्मपरिणामस्प विरत्तो तीए सेट्टी। परिचत्ता मइरावई, गहिया सोएण । एयनिमित्तं च बद्धं तए किलिटुकम्मं ।। परिवालिऊण अहाउयं मया समाणी तक्कम्मदोसेणेव समुप्पन्ना करेणुयत्ताए अप्पिया जहाहिस्स; गहिया वारिमज्झे । तओ तत्थ महन्तं किलेसमणुहविय मया समाणी तक्कम्मदोसेण समुप्पना वागरित्ताए त्ति । तत्थ वि य अच्चन्तमप्पिया जूहाहिवस्स । विच्छूटा जूहाओ गहिया जरठकुरेण, निबद्धा लोहसङ्कलाए । महादुक्खपीडिया अहाउयं पालिऊण मया समाणी तक्कम्मदोसेणेव समुप्पन्ना कुक्कुरित्ताए। तत्य वि य रिउकाले वि अगहिमया सव्धकुक्कुराणं कीडानियरखैयविणहदेहा महन्तं किले समणुहविय मया समाणी तक्कम्मदोसेणेव समुप्पना मजारिगत्ताए त्ति । तत्थ वि य अमणोरमा सधमजा. राणं गेहाणलददेहा अहाउयखए मरिऊण तक्कम्मदोसेणेव समुप्पन्ना चकवाइयत्ताए त्ति । तत्य वि सया पिययमपरिवज्जिया किले. श्रेष्ठिनः मदिरावती प्रति विद्वेषणयोगः, प्रयुक्तो विधिना । अन्तिपसामर्थ्यतयौपधीनां विचित्रतया कर्मपरिणामस्य विरक्तस्तस्यां श्रेष्ठी । परित्यक्ता मदिरावती, गृहीता शोकेन । एतन्निमित्तं च बद्धं त्वया क्लिष्टकर्म । परिपाल्य यथायुष्क मृता सती तत्कर्मदोषेणैव समुत्पन्ना करेणुतया अप्रिया यूथाधिपस्य, गृहीता वारिमध्ये । ततात्र महान्तं क्लेशमनुभूय मृता सती तत्कर्मदोषेणैव समुत्पन्ना वानरीतयेति । तत्राति चात्यन्तमप्रिया यूथाधिपस्य । विक्षिप्ता यथाद् गृहीता जरठाकुरेण, निबद्धा लोहशङ्खलया। महादुःखपिडिता यथाऽ5युःपालयित्वा मृता सती तत्कर्मदोषेणैव समुत्पन्ना कुकुरीतया । तत्रापि च ऋतुकालेऽपि अनभिमता सर्वकुर्कुराणां कीटनिकरक्षतविनष्टदेहा महान्तं क्लेशमनुभूय मृता सती तत्कर्मदोषेणैव समुत्पन्ना मार्जारीतयेति । तत्रापि चामनोरमा सर्वमार्जाराणां गेहानलनग्धदेहा
१ ओसहाणं पा. ज्ञा. । २ य णाहिमया डे. शा. । ३ -खइय-पा. शा. डे. शा. । ४ वारिस्तु गजबन्धभूः (अभि. का. श्लो. २९५) गजानां बन्धाय-ग्रहणाय भूर्गर्ता गजबन्धभूः ॥
SHARIRECALCA
R EEX
सम०२०
JS4Cducation
ational
For Private & Personal Use Only
Inelibrary.org