________________
A
भवों।
समराइच्च
तान-याणामो, कहं भविस्सइ त्ति दडं विसण भिड । तए भणियं । अलं विसाएण, उवाए जत्तं कुणसु त्ति । तीए भणियं । न याणामि अट्ठमो कहा। पत्थुवायं, सुयं च मए, अस्थि इह उप्पला नाम परिवाइया, सा एवंविहेसु कुसला, न य णेतं पेक्खिउं अवसरो त्ति । तए भणियं ।
5 कहिं सा परिवसइ, साहेहि मज्झ; अहं तमाणेमि त्ति । साहियं बन्धुसुन्दरीए, जहा किल पुबबाहिरियाए । तओ गया तुम, दिट्ठा-PM ॥८२८॥ परिवाइया । बन्धुसुन्दरी तुमं दटुमिच्छइ त्ति भणिऊण आणिया तुमए, आणिऊण गया तुमं सगिहं । पूइया सा बन्धुसुन्दरीए, सा
||८२८॥ हिओ से नियवुत्तन्तो । भणियं परिवाइयाए । अविहवे, धीरा होहि । थेवमेयं कज्ज । करेमि अहमेत्य जोयं, जेण सो तीसे पओसमा. वजइत्ति। बन्धुसुन्दरीए भणियं । भयवइ, अणुग्गिहीय म्हि । गया परिवाइया, कोय णाए जसोदाससे ट्ठिणो महावई पइ विदेस
चैषा । हला ! कस्मात् त्वं विमनोदुना इति । तया भणितम्-प्रियसखि ! विरक्तो मे भर्ता गाढरक्तो मदिरावत्याम् । अजातपुत्रभाण्डा चाहम् । ततो न जानामि, कथं भविष्यति इति दृढं विषण्णाऽस्मि । त्वया भणितम्-अलं विषादेन, उपाये यत्नं कुर्विति । तया भणितम् न जानाम्यत्रोपायम् , श्रुतं च मया, अम्तीह उत्पला नाम परिव्राजिका, स चैवंविधेषु कुशला, न चास्माकं तां प्रक्षितुमवसर इति । वया भणितम्-कुत्र सा परिवसति, कथय मम, अहं तामानयामीति । कथितं -बन्धुसुन्दर्या, यथा किल पूर्वबाहिरिकायाम् । ततो गता त्वम् , दृष्टा परिवाजिका । 'बन्धुसुन्दरी त्वां द्रष्टुमिच्छति' इति भणित्वाऽऽनीता त्वया, आनीय गता त्वं स्वगृहम् । पूजिता सा बन्धुसुन्दर्या । कथितस्तस्य निजवृत्तान्तः । भणितं च परिवाजिकया । अविधवे ! धीरा भव, स्वोकमानं कार्यम् । करोम्यहमत्र योगं येन स तस्याः प्रद्वेषमापद्यते इति । बन्धुसुन्दर्या मणितम्-भगवनि ! अनुगृहीताऽस्मि । गता परिवाजिका, कृतश्च तया यशोदास
235करबाट
१ तुमं पुच्छमाणी ताए गेहं पा. शा. २ तीए विरागमा- पा. शा.।
Jain Education
L
o nal
For Private & Personal Use Only
Miawdiaidelibrary.org