________________
समराइच्च कहा।
॥८२७॥
॥८२७॥
अस्थि इहेव भारहे वासे उत्तरावहे विसए वम्भउर नाम नयरं । तत्थ बम्भसेणो नाम नरवई अहेसि । तस्स बहमओ विउरो नाम माहणो, पुरन्दरजसा से भारिया । ताणं तुम इओ अईयनवमभवंमि चन्दजसाहिहाणा धृया अहेसि त्ति, वल्लहा जगणिजणयाणं । जिणवयणभावियत्तणेण ताणि देसन्ति ते धम्म, निवारेन्ति अहियाओ । अणाइभवभावणादोसेण बालयाए य न परिणमइ ते सम्म । समुप्पन्ना य ते पीई जसोदाससेद्विभारियाए बन्धुसुन्दरीए सह । सा य अइसंकिलिटुचिता संसाराहिणन्दिणी गिद्धा कामभोपसु निरवेक्खा परलोयमग्गे । तओ वारिया तुमंजणणिजणएहिं । वच्छे, अलमिमीए सह सङ्गेग, पारमित्तथाणीया खु एसा, पडिसिद्धो य भयक्या पावमित्तसङ्गो । न पडिवन्नं च तं तए गुरुपयणं । अन्नया गया तुमं बन्धुसुन्दरिसमीवं । दिवा विमणदुम्मणा बन्धुसुन्दरी। भणिया य एसा। हला, कीस तुम विमणदुम्मण ति। तीए भणियं । पियसहि, विरत्तो मे भत्ता गाढरत्तो मइरावईए, अजायपुत्तभण्डा य अहयं । | तम्-वत्से ! शृणु ।
अस्ति इहैव भारते वर्षे उत्तरापथे विषये ब्रह्मपुरं नाम नगरम् । तत्र ब्रह्मसेनो नाम नरपतिरासीत् । तस्य बहुमतो विदुरो नाम ब्राह्मणः, पुरन्दरयशास्तस्य भार्या । तयोस्त्वमितोऽतीतनवमभवे चन्द्रयशोभिधाना दुहिता आसीदिति, वल्लभा जननीजनकयोः । जिनवचननावितत्वेन तौ दिशतस्ते धर्मम् , निवारयतोऽहितात् । अनादि नवभावनादोषेण बालतया च न परिणमति ते सम्यक् । समुत्पन्ना च ते प्रीतियशोदासश्रेष्ठिभार्यया बन्धुसुन्पर्वा सह । सा चातिसंक्लिष्टचित्ता संसाराभिनन्दिनी गृद्धा कामभोगेषु निरपेक्षा परलोकमार्गे । ततो वारिता त्वं जननीजनकाभ्याम् । वत्से ! अलमनया सह संगेन, पापमित्रस्थानीया खल्वेषा, प्रतिषिद्धश्च भगवंता पापमित्रसंगः । न च प्रतिपन्न तत् त्वया गुरुवचनम् । अन्यदा गता त्वं बन्धुसुन्दरीसमीपम् । दृष्टा विमनोदुर्मना बन्धुसुन्दरी । भणिता
१ उत्तरावहम्मि डे, बा.
RESI-ARRASHRAॐ
Jain Educat
i onal
For Private & Personal Use Only
nelibrary.org