________________
समराइच्च
कहा।
॥८२६॥
RECOLOG
समाढत्ता य आरुहिउं । दिट्ठा गिरिगुहागरहिं साहहिं । समागो य तो अणेयगुणरयणभूसिओ दिप्पमाणो तवतेएण सुदिओ परलोयाक्खे वच्छलो दहियसत्ताणं समुप्पन्नदिव्वणाणो देसओसंसाराडवीए चिंतामणी समीहियसुहस्स अणेयसाहपरियरिओ सुगिहीयनामो भयवं गुरु त्ति । तं च दण अवगओ विय मे किलेसो, समद्धासिया विय धम्मेण । वन्दिओ सविणयं, धम्मलाहिया य णेण भणिया सबहुमाणं । वच्छे सुसंगए, न तए संतप्पियव्वं । ईइसो एस संसारो, आवयाभायणं खु एत्थ पाणिणो; अहिहया महामोहेण न पेच्छन्ति परमत्थं, न सुणन्ति परममित्ताणं वयणं, पयट्टन्ति अहिएम, बन्धन्ति तिव्य कम्मयाई, विउडि जन्ति तेहिं, न छुट्टन्ति पुच्चदक्कडाणं विणा वीयरागवयणकरणेणं ति । तओ मए भणियं । भयवं, एवमेयं अह किं पुण मए कयं पावकम्म, जस्स ईइसो विवाओ त्ति । भयवगा भणियं । वच्छे सुण, जस्स विवागसेसमेयं । मए भणियं । भयवं, अबहिय म्हि । भयवया भणियं । वच्छे, सुण । महता परिक्लेशेन । समारब्धा चारोढुम् । दृष्टा गिरिगुहागतैः साधुभिः । समागतस्ततोऽनेकगुणरत्नभूषितो दीप्यमानो तपस्तेजसा सुस्थितः परलोकपने वत्सलो दुःखितसत्त्वानां समुत्पन्नदिव्यज्ञानो देशकः संसाराटव्यां चिन्तामणिः समीहितसुखस्यानेकसाधुपरिवृतः सुग्रहीतनामा भगवान् गुरुरिति । तं च दृष्ट्वाऽपगत इव मे क्लेशः, समध्यासितेव धर्मेण । बन्दितः सविनयम् , धर्मल भिता च तेन भणिता सबहुमानम् । वत्से सुसंगते ! न त्वया संतप्तव्यम् । ईदृश एष संसारः, आपद्भाजनं खल्वत्र प्राणिनः, अभिभूता महामोहेन न पश्यन्ति परमार्थम् , न शृण्वन्ति परममित्राणां वचनम् , प्रवतन्ते अहितेषु, बध्नन्ति तीव्रकर्माणि, विकुट्यन्ते (विडम्यन्ते) तैः, न छपरन्ते पूर्वदुष्कृतेभ्यो विना वीतरागवचनकरणेनेति । ततो मया भणितम्-भगवन् ! एवमेतद्, अथ किं पुनर्मया कृतं पापकर्म, यस्येदृशो विपाक इति । भगवता भणितम्-वत्से ! शृगु, यस्य विपाकशेषमेतद् । मया भणितम्-भगवन् ! अवहिताऽस्मि ! भगवता भणि१ धम्ममित्ताणं वयणाई पा. शा. । २ 'वच्छे सुण'--' नास्ति डे, शा. बच्छे इति पाठः पाशा ।
For Private & Personal use only
Jain Education
www.jainelibrary.org