SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ समराइच्च-I कहा। अट्ठमो भवो। ॥८२५॥ ॥८२५ AAACHAA तो राइणा सदाविया अट्ठपाहरिया। समागया रहवे । भणिया य णेण । भो भो एयं देवीस्वधारिणि दुटुजविखणिं कयस्थिऊण नियं लहुं निधासेह । तओ तेहिं 'जं देवो आणवेइ' ति भणिऊण पुधवेरिएहि विय 'आ पावे, आ पावे' ति भणमाणेहिं गहिया अहं केणावि केसेसु, अवरेण उत्तरीए, अन्नेण बाहाहिं, कयत्थिया नरवइपुरओ, नीणिया बाहिं । तत्थ वि य अहिययरं कयत्थिऊण, जहा काइ दुट्ठसीला निव्वासीयइ, तहा निव्वासिय म्हि । विमुक्का नयरकाणणसमीवे, भणिया य णेहिं । आ पावे, जइ पुणो गयभवणं पविससि, तओ मुया अम्हाण इत्यो ति । नियत्ता रायपुरिसा । तओ चिन्तियं मए । हन्त किमेयं ति । अहो मे पावपरिणई, पेच्छ कि (मे) पावियं ति । अहो णु खलु निरवराहा वि पाणिणो पुखदुचरिएहिं एवं कयत्यिजन्ति । ता अलं मे जीविएण, वावाएमि अत्ताणयं । न अन्नो वावायणोवाओ त्ति गन्तूण मेयमदूरोवलक्खि जमाणपव्वयं भञ्जमि अत्ताणयं ति पयट्टा गिरिसमुह, पत्ता य महया परिकिले सेण । AAAAAAO निर्वासयैतां महापापामिति । ततो र.ज्ञा शब्दायिता अष्टप्राहरिकाः । समागता बहवः । भणिताश्च तेन । भो भो ! एतां देवीरूप धारिणी दुष्ट यक्षिणी कदर्थयित्वा निर्दः लघु निर्वासयत । ततस्तैः 'यद् देव आज्ञापयति' इति भणित्वा पूर्ववैरिकैरिव 'आः पापे आः पापे' इति भणद्भिः गृहीताऽहं केनापि केशेषु, अपरेणोत्तरीये, अन्येन बाह्वोः, कदर्थिता नरपतिपुरतः । नीता बहिः । तत्रापि चाधिकतरं कदर्थयित्वा यथा काऽपि दुष्टशीला निर्वास्यते तथा निर्वासिताऽस्मि । विमुक्ता नगरकाननसमीपे । भणिता च तैः । आः पापे ! यदि पुना राजभवनं प्रविशसि ततो मृताऽस्माकं हस्तत इति । निवृत्ता राजपुरुषःः । ततश्चिन्तितं मया-हन्त किमेतदिति । अहो मे प.पपरिणतिः, पश्य किं प्राप्तमिति । अहो नु खलु निरपराधा अपि प्राणिनः पूर्वदुश्चरितैरेवं कदन्ते । ततोऽलं मे जीवितेन । व्यापा दयाम्यात्मानम् । नान्यो व्यापादनोपाय इति गत्वा एतमदूरोपलक्ष्यमाणपर्वतं भनज्मि आत्मानमिति प्रवृत्ता गिरिसंमुखम् । प्राप्ता च ५७ Jain Education onal For Private & Personal Use Only elibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy