SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ समराइच्च-1 कहा। अट्ठमो भवो। ॥८२४|| 1॥८२४॥ HORS तन्तो। मए भणियं । अन्न उत्त, कह णु एयं, अहिणिविट्ठा खु एसा । राइणा भणियं देवि, थेवमियं कारणं । किं तीए अहिणिवेसेण । जइ पोवेमि तं हत्थगहणे संपयं, ता तह कयत्थेमि, जहा छड्डेइ अहिणिवेसं ति । अन्नया य 'वासमवणत्यो राय'त्ति सोऊण पयट्टा अहं वासभवणं । गया एंगं कच्छन्तरं, जाब दिट्ठो मए राया मम समाणरूबाए इत्थियाए सह सयणीयमुवगओ त्ति । तओ 'हा किमेय' ति संखुद्धा अहं, नियत्तमाणी य दिवा राइणा । भणियं च णेण । आ पावे, कहिं नियत्तसि । मुणिो ते मायापओओ। देवि, पेच्छ पावाए धट्टत्तणं ति । भणिऊण धाविओ मम पिढओ । वेवमाणसरीरा गहियाहमणेण केसेसु । संभमाउलं जंपियं मए । अज्जउत्त, किमेयं ति । तेणावहीरिऊण मज्झ वयणं समाहूया सा इत्थिया । देवि, पेच्छ पाबाए मायाचरियं । जारिसं तए मन्तियं ति, तारिसं चेव इमीए संपाडियं । कओ किल तुह सन्तिओ वेसो। तीए मणियं । अज्जउत्त, अलमिमीए दसणेण, निब्धासेहि एयं महापावं ति। कथितो मनोहरायक्षिणीवृत्तान्तः । सया भणितम्-आर्यपुत्र ! कथं न्वेतत् , अभिनिविष्टा खल्वेषा । र ज्ञा भणितम्-देवि ! स्तोकमिद कारणम् । किं तस्या अभिनिवेशेन । यदि प्राप्नोनि तां हस्तग्रहणे साम्प्रतं ततस्तथा कर्थयामि यथा मुश्चत्यभिनिवेशमिति । अन्यदा च 'वासभवनस्थो राजा' इति श्रुत्वा प्रवृत्ताऽहं वासमवनम् । गतेक कक्षान्तरम् , यावद् दृष्टो मया राजा मम समानरूपया स्त्रिया सह शयनीयमुपगत इति । ततो 'हा किमेतद्' इति संक्षुब्धाऽहम् । निवर्तमाना च दृष्टा राज्ञा । भणितं च तेन । आः पापे ! कुत्र निवर्तसे ज्ञातस्तव मायाप्रयोगः । देवि ! पश्य पापाया धृष्टत्वमिति ! भणित्वा धावितो मम पृष्ठतः । वेपमानशरीरा गृहीताऽहमनेन केशेषु । संभ्रमाकुलं जल्पितं मया । आर्यपुत्र ! किमेतदिति । तेनावधीर्य मम वचनं समाहूता सा स्त्री । देवि ! पश्य पापाया मायाचरितम् यादृशं त्वया मन्त्रितमिति, तादृशमेवानया संपादितम् । कुतः किल तब सत्को वेशः । तया भणितम्-आर्यपुत्र ! अलमस्या दर्शनेज, १ पावेमि संपर्य डे. मा.। AREASIRSAHASRAEHER Jain Educati o nal For Private & Personal Use Only Pariyanelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy