SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ अमराइच्चकहा। भवा। ॥८२३॥ RoRARRCk ||८२३॥ CAREE भद्दे, को तर वावाईयइ । जो रण्डाए पुरिसो वावाइज्जइ, तस्स जलञ्जलिदाणं न जुज्जइ ति । तो पउद्या विय पहाविया रायसम्मुई । हुंकारिया य णेण । जाया अईसणा । तओ किमिमीए ति पयट्टो राया सनयराभिमुहं । समागओ थेवं भूमिभाग, काय अयण्डंमि चेव निवडिओ कश्चणपायवो। न लग्गो राइणो । जोइयं च णेणोवरिहुत्तं । दिठ्ठा य सा गयणमज्झे । भणियं च णाए । अरे दुरायार, केत्तिर वारे एवं छुट्टिहिसि । राइणा भणियं । आ पाये, अगोयरत्या तुम; अन्नहा अवस्सम तुमं निग्गहेमि । अदंसणीहृया एसा । देवजोएण तुरयमग्गाणुलग्गेण दिट्ठो नियसेन्नेण समागओ राया सनयरं । कयं वद्धावणयं । 'सव्वत्थावीतत्यो चिट्ठई' ति पुच्छियं मए 'अजउत्त, किं निमित्त । तेण भणिय । न किंचि। मए भणियं । हा कह न किंचि कहिं अज उत्तो, कहमीइसी अवीसत्थय त्ति। ता साहेहि कारगं, पजाउलं मे हिययं ति । तेण भणियं । अलं पज्जाउलयाए। निब्बन्धपुच्छिएण साहि यो मणोहराजविखणिवुराज्ञा मणितम्-भद्रे ! करत्वया व्यापाद्यते । यो रण्डया पुरुषो व्यापाद्यते तस्य जलाञ्जलिकानमपि न युज्यते इति । ततः प्रद्विष्टेव प्रधाविता राजसन्मुखम् । हुंकारिता च तेन । जाताऽदर्शना । ततः किमनयेति प्रवृत्तो राजा वनगराभिमुखम् । समागतः स्तोकं भूमिभागम् , यावइकाण्डे एव निपतितः काञ्चनपादपः ! न लग्नो राज्ञः । दृष्टं च तेनोपरिसंमुखम् । दृष्टा च सा गगनमध्ये । भणितं चानया । अरे दुराचार ! कियतो वारान् एवं छुटिष्यसि । राज्ञा भणितम्-आः पापे ! अगोचरस्था त्वम् , अन्यथाऽवश्यमहं त्वां निगृहामि । अदर्शनीभूतेषा । देवयोगेन तुरगमार्गानुलग्नेन दृष्टो निजसैन्येन समागतो राजा स्वनगरम् । कृतं वर्धापनकम्। 'सर्वत्राविश्वस्तस्तिष्ठति' इति पृष्टं मया 'आर्यपुत्र ! किं निमित्तम् । तेन भणितम्-न किञ्चिद् । मया भणितम्-हा कथं न किञ्चित् , कुत्रार्यपुत्रः, कथमीदृश्यविश्वस्ततेति । ततः कथय कारणम् , पर्याकुलं मे हृदयमिति । तेन भणितम्-अलं पर्याकुलतया । निर्बन्धपृष्टेन १ जुत्तिजुत्तं डे. शा. । २ जोवियं पा.शा.। CN Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy