SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ अट्ठमो समराहच्च कहा। भवो। ॥८२२॥ ॥८२२।। तीए भणियं । कीइस तस्प सइत्तणं, जो अणुरतं जणं परिच्चयइ । राइणां भणियं । भदे, कोऽणुरतं विणा दोसेण परिच्चयइ ! तीए भणियं । जो अयाणुओ। एवं च भणि रण सविलासमवलोइउं पवत्ता । अबहीरिया राइणा । मोहदोसेण विगयलज्ज भणियं च णाए। महाराय, इयाणिं चेव जंपियं तए, जहा 'कोऽणुरत्तं विणा दोसेण परिचयइ' । अ गुरत्ता य अहं भवओ। ता कीस तुमं अबहीरेसि । राइणा भणियं । भदे, मा एवं भणः परिस्थिया तुमं । तीए भणियं । महाराय, पुरिसस्स सव्वा परा चेव इत्थिया होइ । राहणा भणियं। किमिमि गा जाइवाएग; परिचय इमं पर लोयविरुद्धमालावं । तीए भणियं । अलियवयणं पि य परलोयविरुद्ध मेव । राइणा भणियं । कि मए अलियं जंपियं ति । तीए भणियं । जहा 'कोऽगुरतं विणा दोसेण परिचयइ' । राइणा भणियं । किमेत्थ अलियं ति । तीए भ. णियं । जं परिचयसिम अणुातं ति । राइगा भणियं । नाणुरत्ता तुम, जेण मं अहिए निउन्नसि । अओ नेव न दोसजिया, जेण न परलोयं अवेक्खसि । तीए भणियं । किमिमिणा जंपिएण । जइ न माणेसि मं. तो अहं नियमेग भवन्तं पाएमि । राइणा भणियं । भने ! कोऽनुरक्तं विना दोषेण परित्यजति । तया भणितम्-योऽज्ञायकः । एवं च भणित्वा सविलासमवलोकितुं प्रवृत्ता। अवधीरिता राज्ञा । मोहदोषेण विगतलज्जं भणितं च तपा। महाराज ! इदानीमेव जल्पितं त्वया, यथा 'कोऽनुरक्तं विना दोषेण परित्यजति' । 'अनुरक्ता चाहं भवतः । ततः कस्मात्त्वमधीरयसि । राज्ञा भणितम्-भद्रे ! मैव भण, परस्त्री त्वम् । तया भणितम्-महाराज ! पुरुषस्य सर्वा परैव स्त्री भवति । राज्ञा भणितम्-किमनेन जातिवादेन, परित्यजेम परलोकविरुद्धमालापम् । तया भणितम्-अली कवचनमपि च परलोकविरुद्धमेव । राज्ञा भणितम्-किं मयाऽलीक जल्पितमिति । तया भणितम्-यथा 'कोऽनुरक्तं विना दोषेण परित्यजति' । राज्ञा भणितम्किमत्रालीकमिति । तया भणितम्-यत् परित्यजसि मामनुरक्तामिति । राज्ञा भणितम् नानुरक्ता त्वम् , येन मामहिते नियोजयसि । अत एव न दोषवर्जिता, येन न परलोकमपेक्षसे । तया भणितम्-किमनेन जल्पितेन । यदि न मानयसि मां ततोऽहं नियमेन भवन्तं व्यापादयामि Jain Educatio n al For Private & Personal Use Only Junelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy