SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ समराहच्चकहा। अट्ठमो भवो। ॥८२१॥ ॥८२१॥ CATEGRECAPRICORAK भणियं ॥ अंत्य कोसलाहियो नरसुन्दरो नाम राया। तस्साहमिमं जम्मपरियायं पडुच्च धम्नपत्ती अहेसि । सो य एगया गओ आसवाहणियाए । अवहिओदप्पियतुरएण विच्छूढोमहाडबीए । दिवाय णेण मज्झम्हदेसयाले तीए महाडबीए एगंमि वणनिउछु अउच्चदंसणा इत्थिया । भणिओ य तीए । महाराय, सागयं, उवविससु त्ति । राइणा भणियं । कासि तुमं को वा एस परसो ति। तीए भणियं । मणोहरा नाम जक्खिणी अहं, विझरणं च एयं । राइणा भणियं । कीस तुम एत्थ एगागिणी । तीए भणियं । अहं खु नन्दणाओ मलयं गया आसि सह पियय मेण । तो आगच्छमाणीए इह पएसे निमित्तमन्तरेण कुविओ मे पिययमो, गओ यमं उज्झिउं अओ एयाइणि त्ति । राइणा भणियं । न सोहणमणुचिट्ठियं दुवेहि पि तुम्भेहि । तीए भणिय । कह विय । साइणा भणियं । जमुज्झिया पिययमेणं, तुमं पिजं तेण सह न गय त्ति । तीए भणियं । अलं तेणमविसेसन्नुणा । राइणा भणियं । भदे, न एस धम्मो सईण । भणितम् ।। अस्ति कोशलाधिपो नरसुन्दरो नाम राजा । तस्याहमिमं जन्मपर्यायं प्रतीत्य धर्मपत्न्यासीद् । स चैका गतोऽश्ववाहनिकया । अपहतो दर्पिततुरगेन विक्षिप्तो महाटव्याम् । दृटा च तेन मध्याह्नदेशकाले तस्या महाटव्या एकस्मिन् वननिकुञ्जेऽपूर्वदर्शना स्त्री । भणितश्च तया । महाराज ! स्वागतम् , उपविशेति । राज्ञा भणितम्-काऽसि त्वम् , को वा एष प्रदेश इति । तया भणितम्-मनोहरा नाम यक्षिण्यहम् , विन्ध्यारण्यं चैतत् । राज्ञा भणितम्-कस्मात्त्वमत्रैकाकिनी । तया भणितम्-अहं खलु नन्दनाद् मलयं गताऽऽसीत् सह प्रियतमेन । तत आगच्छन्त्या इह प्रदेशे निमित्तमन्तरेण कुपितो मे प्रियतमः,गतश्च मामुज्झित्वा, अत एकाकिनीति । राज्ञा भणितम्-न शोभनमनुष्ठितं द्वाभ्यामपि युवाभ्याम् । तया भणितम्-कथमिव । राज्ञः भणितम्-यदुज्झिता प्रियतमेन, त्वमपि यत्तेन सह न गतेति । तया भणितम्-अलं तेनाविशेषज्ञेन राज्ञा भणितम्-भद्रे ! नैष धर्मः सतीनाम् । तया भणितम्-कीदृशं तस्य सतीत्वं (सत्त्वम् ), योऽनुरक्तं जनं परित्यजति । राज्ञा भणितम् १ अस्थि इहेव विजए पा. शा. RAMECE ૫૬ Jain Educatio n al For Private & Personal Use Only Hamanelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy