________________
मिराइच
अट्ठमो.
भवो।
८२०॥
॥८२०॥
REC RAGESCHOCOLOGRESEAR
जंपियमिणं, न उण अन्नहा; तहावि एसो एत्य पच्चो त्तिसिग्छ तुहावगमणनिमित्तं भणामि किंचि अहयं । न तए खिज्जियव्वं । रयणव- 1 ईए भणिय । आण येउ भयबई । गणिणीए भणियं । सुण, एवंविह सरवईए नारीए गुज्झपएसे मसो हवइ तिसरमण्डले पढियं । एत्थ य तुम पमाणं ति । रयणवईए भणियं । एवमेयं किंतु मरिसेउ भयवई, जमए आउलाए वियप्पियं । गणिणीए भणियं । न एत्थ दोसो, नेहाउला हि पाणिणो एवं विहा चेव इवन्ति । किंतु तए विमरिसियव्यं, जं मए तुह सिग्घपडिवत्तिनिमित्तमेवं जंपियं ति । रयणवईए भणियं । भयवइ, अणुग्गहे का मरिसावणा । अबणीओ मम महासोओ भयवईए इमिणा जंपिएण। किं तु पुच्छामि भगवई, कस्स उण कम्मस्स ईइसो महारोदो विवाओ ति । गणिणीए भणियं । वच्छे, थेवस्स अन्नाणचेट्ठियस्स । कीइसी वा इमस्स रोद्दया । सुण, थेवेण कम्मुणा जं मए पावियं ति । रयणवईए भणियं । भयवइ, महन्तो मे अणुग्गहो; दढमयहिय म्हि । गणिणीए प्रत्ययः, यद् भगवत्याऽऽप्टिमिति । गणिन्या भणितम्-वत्से ! अलमत्र प्रत्ययेन । न च वीतरागवयनमन्यथा भवति । वीतरागवचनं स्वरमण्डलम् , तदादेशेन च जल्पितमिदम् , न पुनरन्यथा, तथाप्येषोऽत्र प्रत्यय इति शीघ्र तवावगमननिमित्तं भणामि किश्चिदहम् , न त्वया खेत्तव्यम् । रत्नवत्या भणितम्-आज्ञापयतु भगवती। गणिन्या भणितम् - शृणु, एवंविधस्वरवत्या नार्या गुह्यप्रदेशे मषो भवतीति स्वरमण्डले पठितम् । अत्र च त्वं प्रमाणमिति । रत्नवत्या भणितम्-एवमेतद् , किन्तु मर्षयतु भगवती, यन्मयाऽऽकुलया विकल्पितम् । गणिन्या भणितम्-नात्र दोपः, स्नेहाकुला हि प्राणिन एवंविधा एव भवन्ति । किंतु त्वयापि मर्षयितव्यम् , यन्मया तव शीघ्रप्रतिपत्तिनिमित्तमेवं जल्पितमिति । रत्नवत्या भणितम्-भगवति ! अनुग्रहे का मर्षणा । अपनीतो मम महाशोको भगवत्याऽनेन जल्पितेन । किन्तु पृच्छामि भगवतीम् , कस्य पुनः कर्मण ईदृशो महारौद्रो विपाक इति । गणिन्या भणितम्-वत्से ! स्तोकस्याज्ञानचेष्टितस्य । कीदृशी वाऽऽस्य रौद्रता । शृणु, स्तोकेन कर्मणा यन्मया प्राप्तमिति | रत्नवत्या भणितम्-भगवति ! महान्मेऽनुग्रहः, दृढमवहिताऽस्मि । गणिन्या
Jain Educa
t ional
For Private & Personal use only
S
inelibrary.org