________________
मराइच्च-*
वुच्चन्ति, अन्नहा दुक्खिया। ण य इमं दिद्विमहिगिच्च तुह दुक्खियत्ते कारणमवगच्छामि । साहेहि वा, जइ अकहणीय न होइ । गुणचकहा।
न्दपडिबद्धं साहियं रयणवईए । भणियं च णाए । भयवइ, जहा तए समाइ8, तहेव परमत्थो । तहावि अजउत्ताकुसलममरणमवि
पीडेइ म मन्दभाइणि । गणिणीए भणियं । वच्छे, न तस्स संपयमकुसलं ति, धीरा होहि । रयणवईए भणिय । कहं भयबई वियाणइ ८१९॥ गणिणीए भणियं । तुह सरविसेसाओ । रयणवईए भणियं । कीइसोमझ सरविसेसो। गणिणीए भणियं । जारिसो अविहवाए परमा
णन्दजोए भत्तुणो हवइ । रयणवईए भपियं । भयवइ, न तए कुप्पियव्वं, भणामि किंचि अहमाउलयाए । गणिणीए भणियं । वच्छे, अकोवणो चेव तवस्सिजणो होइ, किमेत् म भत्थणार । रयणवईए भणियं । भयवइ, जइ एवं ता को एत्थ पच्चओ, जं भयबईए आइंट ति । गणिणीए भणियं । वच्छे, अलमेत्थ पच्चएण । न य वीयराजश्यणमन्नहा होइ । वीयरागवयणं च सरमण्डलं । तदारसेण य प्राणिन आहारादिसंप्राप्तिमात्रेण करव्याधशरगोचरगता इव हरिणका यवसासिंप्राप्स्यैव सुखिता इत्युच्यन्ते, अन्यथा दुःखिताः । न चेमां दृष्टिमधिकृत्य तव दुःखितत्वे कारणमवगच्छामि । कथय वा यद्यकथनीयं न भवति । [रत्नवत्या भणित-किं भगवत्या अप्यकथनीयं वस्त्वस्ति इति गुणचन्द्रप्रतिबद्धं कथितं रत्नवत्या । भणितं च तया-भगवति ! यथा त्वचा समाधि तथैव परमार्थः, तथाप्यार्यपुत्राकुशलस्मरणमपि पीडरति मां मन्दभागिनीम् । गणिन्या भणितम्-वत्से ! न तस्य साम्प्रतमकुशलमिति, धीरा भव । रत्नवत्या भणितम्-कथं भगवती विजानाति । गणिन्या भणितम्-तब स्वरविशेषात् । रत्नवत्या भणितम्-कीदृशो मम स्वरविशेषः । गणिन्या भिणितम्-यादृशोऽविधवायाः परमानन्दयोगे भर्तुर्भवति । रत्नवत्या भणितम्-भगवति ! न त्वया कुपितध्यम् , भणामि किश्चिदहमाकुलतया । गणिन्या भणितम्-वत्से ! अकोपन एव तपस्विजनो भवति, किमत्राभ्यर्थनया । रत्नवत्या भणितम्-भगवति ! यद्येवं ततः कोऽत्र
१ -मगिहिब्ब डे. शा. २ रयणवईए भणिये किं भयवतीए वि अकणीयं वत्थुमत्थि मु. पु. पा. ३ -सुमरणाओ डे. शा..
॥१९॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org