SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ॥८१८॥ मिराइच-४॥ समेया विय न खलु नो मुहिया ववहारेण; तहा जे इमे भयवन्तो मुणिवरा ते संसारमहावाहिगहिय त्ति पडिज्जमाणा जम्माइमहावेकहा। यणाए समावन्ननिव्वेया गवेसिऊण भावओ कुसलवेज भयवन्तं वीयरायं तदुवएससमुट्टियं वा गुरुं निवेइऊणमप्पाणयं तस्स वयणेण पडिवना सव्वदुक्खनिवारणिं संजमकिरियं वाहिज्जमाणा वि परीसहोवसग्गवेयणाए विमुच्चमाणा महामोहवाहिणा अन्तोपसमारोग्गला॥८१८॥ भधिईए अगणेमाणातं परीसहादिवज्झदुक्ख ईसि अविमुक्का विसंकिले सवाहिणा परमगुरुवीयरागाणासेवणाए संजायविमोक्खनिच्छ मई सयलाबाहाखयसमुभूयपरमपणिहाणभावारोग्गसमेया वीयराया विय न खलु नो सुहिया निच्छ एण । जो पणटुं तेसिं मोहतिमिरं, आविम्भूयं सम्मनाणं, नियत्तो असग्गहो, परिणयं संतोसामयं, अवगया असक्किरिया, तुट्टपाया भववल्ली,थिरीहयं झाणरयणं आसन्नं परमसिवमुहं । ता एवं परमत्थचिन्ताए थेवा एत्थ मुहिया बहवे उण दुक्खियत्ति । लोयदिट्ठीए उवच्छे अन्नारिसे सुहदुक्खे । लोएहि जम्मजरामरणघत्था वि पाणिणो आहाराइसंपत्तिमेत्तेण कूरवाहसरगोयरगया विय हरिणया जवसाइसंपत्तीए चेव मुहिय त्ति भगवन्तो मुनिवरास्ते संसारमहाव्याधिगृहीता इति पीड्य माना जन्मादिमहावेदनया समापन्ननिर्वेदा गवेषयित्वा भावतः कुशलवैद्य भगवन्तं वीतरागं तदुपदेशसमुत्थितं वा गुर निवेद्यात्मानं तस्य वचनेन प्रतिपन्नाः सनदुःखनिवारणी संयमक्रियां बाध्यमाना अपि परिषहोपसर्गवेदनया विमुच्यमाना महामोहव्याधिना अन्त उपशमारोग्यलाभधृत्याऽगणयन्तस्तं परिषहादिबाह्यदुःखमीषदविमुक्ता अपि संकलेशव्याधिना परमगुरुवीतरागाज्ञासेवनया संजातविमोश्ननिश्चयमतिः सकलाबाधाक्षयसमुद्भूतपरमप्रणिधानभावारोग्यसमेताः वीतरागा इव न खलु नो सुखिता निश्चयेन । यतः प्रनष्टं तेषां मोहतिमिरम् , आविर्भूतं सम्यग् ज्ञानम् , निवृत्तोऽसद्ग्रहः, परिणतं संतोषामृतम् , अपगताऽसत्क्रिया, त्रुटितप्राया भववल्ली, स्थिरीभूतं ध्यानरत्नम् , आसन्न परमशिवसुखम् । तत एवं परमार्थचिन्तायां स्तोका अत्र सुखिता बहवः पुनदुःखिता इति । लोकदष्ट्या तु वत्से ! अन्यादृशे सुखदुःखे, लोकजम्मजरामरणग्रस्ता अपि SASHATISTIANS Jain Educatic M ational For Private & Personal Use Only AMMinelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy