SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ पराइच्चकहा। ९७८॥ RCANCER ASTRORISAR ॥९७८॥ | भावचरणं ति । वन्दिऊण सहरिसं कयं उचियकरणिज्जं भयवो । पविट्ठो नयरिं राया मुणिचन्दो। दवा वियं आघोसणापुव्वयं महादाणं, काराविया सव्वाययणेसु पूया, पइटाविओ जेट्टपुत्तो चन्दजसो नाम रज्जे । निग्गओ महाविभूईए नयराओ पहाणसामन्तामच्चसेटिलोयपरियओ नम्मयापमुहन्तेउरेण सह । पव्वइयाणि एयाणि भयवओ पहाणसीसस्स सीलदेवस्स समीवे ॥ कोउगाणुगम्पाहिं पुच्छियं वेलन्धरेण । भयवं, किं सो पुरिसाहमो भयवन्तमुद्दिस्स अत्तणोवसग्गकारी भविओ अभविओ त्ति । भयवया भणियं । भविओ। वेलन्धरेण भणियं । पत्तवीओ अपत्तबीओ त्ति । भयवया भणियं । अपत्तबीओ। वेलन्धरेण भणियं । पाविस्सइ नहि । भयवया अणियं । असंखेज्जेसु पोग्गलपरियट्टेसु समइच्छिएमु तिरियगईए सद्लसेणराइणो पहाणतुरङ्गमो होऊण पाविस्सइ, जो 'अहो महाणुभावो तिम उद्दिसिय चिन्तियमणेण । एएणं च पसत्थविसयचिन्तणेण आसगलियं गुणपक्खवायबीयं; कारणं च तं परंपरयाए सम्मत्तस्स। अईएसु य असंखेज्जभवेसु सङ्खनाममाहणो होऊण सिज्झिस्सइ ति ॥ एवं सोऊण हरिसिओ भावचरणमिति । बन्दित्वा महर्ष कृतमुचितकरणीयं भगवतः । प्रविष्टो नगरी राजा मुनिचन्द्रः । दापितमाघोषणापूर्वकं महादानम् , कारिता | सर्वायतनेषु पूजा, प्रतिष्ठापितो ज्येष्ठपुत्रश्चन्द्र यशा नाम राज्ये । निर्गतो महाविभूत्या नगरान् प्रधानसामन्तामात्यश्रेष्ठिलोकपरिवृतो नर्मदाप्रमुखान्तःपुरेण सह । प्रव्रजिता एते भगवतः प्रधानशिष्यस्य शीलदेवस्य समीपे ॥ ___कौतुकानुकम्पाभ्यां पृष्टं वेलन्धरेण । भगवन् ! किं स पुरुषाधमो भगवन्तमुद्दिश्य आत्मन उपसर्गकारी भविकोऽभविको (वा) इति । भगवता भणितम् । भविकः । वेलन्धरेण मणितम् । प्राप्तबीजोऽप्राप्तबीज इति । भगवता भणितम् । अप्राप्तबीजः । वेलन्धरेण भणितम् । प्रापयति नहि । भगवता भणितम् । असंख्येषु पुद्गलपरावर्तेषु समतिक्रान्तेषु तिर्यग्गतौ शार्दूलसेनराजस्य प्रधानतुरङ्गमो भूत्वा प्रापयति, अतो 'हो महानुभावः' इति मामुद्दिश्य चिन्तितमनेन । एतेन च परमार्थविषयचिन्तनेन प्रादुर्भूतं गुणपक्षपातबीजम् , कारणं च तत् । परम्परया सम्यात्वस्य । अतीतेषु चासंख्येयभवेषु शहनामब्राह्मणो भूत्वा सेस्यतीति । एतच्छ्रुत्वा हर्पितो वेलन्धरः । वन्दित्वा भगवन्तं SOREGA Jain Educat i onal For Private Personal use only rwainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy