________________
समराइच्चकहा ।
1100011
भणिओ अमरगुरू । अज्ज, गवेसिऊण पेसेहि चम्पाए 'विसेणमहारायं । तेण भणियं । जं देवो आणवेइ । अवि य, देव, तुम्हाणं पिजुत्तमेव चम्पागमणं । तहिं गओ सयमेव कुमारं पेसइस्सह महाराओ । सेणकुमारेण भणियं । अज्ज, गच्छामो चम्पं । महाराओ पुण त्रिसेणो, जस्स तारण अहिसेओ कओ ति । मन्तिणा भणियं । जं देवो आणवे । पेसिया णेण विसेणसमीवं केइ पुरिसा, भणिया य एए । वत्तव्यो तुभेहिं कुमारो, जहा देवो आणवेइ 'एहि, पिइपियामहोवज्जियं रज्जं कुणसु ति । गया ते विसेणसमीवं ।
कुमारसेणोवि अणवरयपयाणएहिं समागओ चम्पं । परितुट्ठा पउरजणवया, निग्गया पच्चोणि, पूइया कुमारेण । विश्नत्तो य । देव, पविति । कुमारेण भणियं । अदविद्वे महारायविसेणंमि न जुत्तं मे पविसिउं । तेहि वि य विरतचित्तेहिं होऊण विसे पइ कुमारसेणस्स महाणुभावयं नाऊण 'अम्हाणं चैव भवियव्वया, जं कुमारो एवं मन्तर' त्ति चिन्तिऊण अभिप्पेयं भणियं । देवो
भणितोऽमरगुरुः- आर्य ! गवेषयित्वा प्रेषय चम्पायां विषेणमहाराजम् । तेन भणितम्-यदेव आज्ञापयति । अपि च देव ! युष्माकमपि युक्तमेव चम्पागमनम् । तत्र गतः स्वयमेव कुमारं प्रेषयिष्यति महाराजः । सेनकुमारेण भणितम् - आर्य ! गच्छामो चम्पाम्, महाराजः पुनर्विषेणः, यस्य तातेनाभिषेकः कृत इति । मन्त्रिणा भणितम् - यदेव आज्ञापयति । प्रेषितास्तेन विषेणसमीपं केऽपि पुरुषाः, भणिताश्चैते । वक्तव्यो युष्माभिः कुमारः, यथा देव आज्ञापयति 'एहि पितृपितामहोपार्जितं राज्यं कुरु' इति । गतास्ते विषेणसमीपम् ' ॥
कुमारसेनोऽपि अनवरतप्रयाणकैः समागतश्चम्पाम् । परितुष्टाः पौरजनब्रजाः । निर्गताः सन्मुखम् । पूजिताः कुमारेण । विज्ञप्तश्च तैः-देव ! प्रविशेति । कुमारेण भणितम् - अप्रविष्टे महाराजविषेणे न युक्तं मया प्रवेष्टुम् । तैरपि च विरक्तचित्तैर्भूत्वा विषेणं प्रति कुमारसेनस्य महानुभावतां ज्ञात्वा 'अस्माकमेव भवितव्यता, यत् कुमार एवं मन्त्रयति' इति चिन्तयित्वाऽभिप्रेतं भणितं 'देव एव बहु जानाति ' १ विसेणकुमारं पा. ज्ञा. । २ अम्हाणं पि पा. शा. । ३ अन्नेसिस्सह पा. ज्ञा. ।
Jain Educationmational
For Private & Personal Use Only
सतमो भवो ।
॥७०७ ||
inelibrary.org