________________
-
समराइच्चकहा।
-
॥७०६॥
#CRETIOCESEXESCORES
आयारेऊण दढं काउं सुरसिद्धबहुमय जुज्झ । पडिपहर पहरन्तो पहो तिक्खेण खग्गेण ॥ तत्तो य विसमदट्ठोट्ठभिउडिरत्तन्तनेत्तदुप्पेच्छो । आयड्रेन्तो पडिओ मुच्छाविहलो महीवढे ॥
उग्घुट्टो जयसदो जियं कुमारेण पेच्छयजणेहिं । जयसिरिपवेसमङ्गलतूरं व समाहयं तूरं ॥ कुमारेण वि य मुत्तावीढपोरुसायट्टियहियएण तालयण्टवाएण चन्दणसलिलाभुक्खणेण सयमेवासासिओ मुत्तावीढो। लद्धा णेणं चेयणा । भणिओ कुमारेण । साहु भो नरिन्द, साहु अणुचिट्ठियं तुमए नरिन्दाणुरूवं, न मुक्को पुरिसयारो, न पडिवन्नं दीणत्तर्ण । उज्जालिया पुवपुरिसहिई। गहियं मए इमं रज्जं, न उण तुज्झ कित्ती । ता न संतप्पियव्वं तुमए । विसेणराइणो वि अहिओ भाय तुमं ममं ति । सबहुमाणमेव नेयाविओ आवासं । बद्धा वणपट्टया, पूइऊण पेसिओ निययरज्जं ।
आकार्य दृढं कृत्वा सुरसिद्धबहुमतं युद्धम् । प्रतिहारं प्रहरन् प्रहतस्तीक्ष्णेन खडगेन ॥
ततश्च विषमदष्टौष्ठरक्तान्तनेत्रदुष्प्रेक्षः । आकृषन् पतितो मूर्छाविह्वलो मुहीपृष्ठे । कुमारेणापि च मुक्तापीठपौरुषाकृष्टहृदयेन तालवृन्तवातेन चन्दनसलिलाभ्युक्षणेन स्वयमेवाश्वस्तो मुक्तापीठः । लब्धा तेन चेतना । भणितः कुमारेण । साधु भो नरेन्द्र ! साध्वनुष्ठितं त्वया नरेन्द्रानुरूपम् , न मुक्तः पुरुषकारः, न प्रतिपन्नं दीनत्वम् , उज्ज्वालिता पूर्वपुरुषस्थितिः । गृहीतं मयेदं राज्यम् , न पुनस्तव कीर्तिः, ततो न संतप्तव्यं त्वया । विषेणराजादपि अधिको भ्राता त्वं ममेति । सबहुमानं नायित आवासम् । बद्धा व्रणपट्टाः । पूजयित्वा प्रेषितो निजराज्यम् ।।
१ तालियण्ट-पा. ज्ञा. डे. शा. ।
Jain Education
salonal
For Private & Personal Use Only
IMLamlibrary.org