SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सत्तमो समराइच्च भवो। ॥७०५ ||७०५॥ AASA तिक्खखुरुप्पुक्खुडिया रहाण धुन्चन्तया चिरं नहा । सरघणजालन्तरिया धवलधया रायहंस व्व ॥ सुहडासिवियडदारियकुम्भयडा गरुयजलयनिवह च । वरिसिंसु वरगइन्दा जलं व मुत्ताफलुग्घायं ॥ निहयहयहत्थिपाइक्कचक्कवणविवरनिज्झरपलोहा । वरभडसीसुकत्तियसिरयसमुल्लसियसेवाला । मायङ्गकरफालणविसमसमुत्थल्लहल्लिरतरङ्गा । गैयदन्तावरखडिया लोलन्तुच्छलियडिण्डीरा ॥ कुचरवरवियडतडा विउडियभडविडवपायडियकूला । करिमयपङ्कक्खउरा रुहिरवसावाहिणी वृढा ।। इय भीसणसंगामे जलहरसमए ब्ब निहयनियसेन्ने । गाढं मुत्तावीढो सेणकुमारेण पडिरुद्धो । रणतूर्यरवाकर्णनदूरोद्धतभ्राम्यदप्रघोरकराः । मेघा इव गुलुगुलन्तोऽरसिधुर्मत्तमातङ्गाः ।। तीक्ष्णक्षुरप्रोत्खण्डिता रथानां धूयमानाश्चिरं नष्टाः । शरघनजालान्तरिता धवलवजा राजहंसा इव ॥ सुभटासिविकटदारितकुम्भतटा गुरुकजलनिवहा इव । अवर्षिपुर्वरगजेन्द्रा जलमिव मुक्ताफलोद्घातम् ।। निहतहयहस्तिपदातिचक्रवणविवरनिर्झरपर्यस्ता । वरभटशीर्षोत्कर्तितशिरोजसमुल्लसितशेवाला ।। मातङ्गकरास्फालनविषमसमुच्छलच्चलत्तरङ्गा । गजदन्तावरपतिता लोलदुच्छलितडिण्डीरा ॥ कुञ्जरवरविकटतटा विकुटितभटविटपप्रकटितकूला । करिमदपङ्ककलुषिता रुधिरत्रसावाहिनी व्यूढा (प्रवृत्ता) ॥ इति भीषणसंग्रामे जलधरसमये इव निहतनिजसैन्यो । गाढं मुक्तापीठः सेनकुमारेण प्रतिरुद्धः ॥ १ जुझंतया पा.हा. । २-प्रहर-पा. शा. । ३ पलोह (दे.) पर्यस्तः । ४ उच्छल उत्थल्लः (८-४-१७४) इति उच्छलतेस्त्याल इत्यादेशो भवति । ५ गयगत्तावरख लेया पा. शा. । ६ खउरा (दे.) कलुषिता BUGATRAGACHI GASCARAGIHAta Jain Education in a For Private & Personal Use Only ww.i brary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy