________________
मराइच्चकहा।
सत्तमो भवो।
७०४॥
॥७०४॥
ACCESSACACROSROSECS
एवं विहंमि समरे मुत्तावी ढेण दप्पियं पि ददं । उठेऊण य निहय सेणवलं अमरिसवसेण । भगंमि सेणराया बन्दिसमुग्घुट्ठपवरनियगोत्तो । समुवढिओ समाहयतूररवप्फुण्णसवदिसं ॥ आवडियं तेण समं तो समरं मुक्कतिय सकुसुमोहं । पडिभडसंघडियभडोहसंकुलं तक्खणं चेव ।। आयण्णायडियजीवकोडिचक्कलियचावमुक्केहिं । अप्फुण्णं गयणयलं सरेहि घणजलहरेहिं व ॥ वरतुरयखरखुरुक्खयधरणिरओहेण ठेइयसुरसिद्धं । संजणियबहलतिमिरं भरियाइ नहन्तरालाई ।। अन्नोनावडणखणलक्खन्तकरवालनिवहसंजणिओ। तडिनियरो ब समन्ता विप्फुरिओ सिहिफुलिङ्गोहो ॥ रणतूररवायण्णणदूरुद्धयघोलिरग्गघोरकरा । मेह व्व गुलुगुलिन्ता रसिंसु वरमत्तमायगा ।। आमिषगन्धवशागत बहुरावारावबधिरितदिगन्तम् । बहुकङ्कगृधवायससहस्रसंछादितनभोऽप्रम् ॥ एवंविधे समरे मुक्तापीठेन दर्पितमपि दृढम् । उत्थाय च निहतं सेनबलममर्षवशेन ॥ भग्ने (सैन्ये) सेनराजो बन्दिसमुद्घोषितप्रवरनिजगोत्रः । समुपस्थितः समाहततूर्यरवापूर्णसर्वदिशम् । आपतितं तेन समं ततः समरं मुक्तत्रिदशकुसुमौघम् । प्रतिभटसंघटितभटौघसंकुलं तत्क्षणमेव ।। आकर्णाकृष्टजीवाकोटि वक्रीकृतचापमुक्तैः । 'आपूर्ण गगनतलं शरैर्घनजलधरैरिव ॥ वरतुरगखाखुरोत्खातधरणीरज ओघेन स्थगितसुरसिद्धम् । संजनितबहलतिमिरं भृतानि नभोऽन्तरालानि ॥
अन्योन्यापतनखणखणत्करवालनिवहसंजनितः । तडिन्निकर इव समन्ताद् विस्फुरितः शिखिस्फुलिङ्गौघः ॥ १ भग्गं क । २ छइय-क। ३ रसंति क । ४ बहुरावा (दे.) शृगाली । ५ चक्कलिय (दे.) वक्रीकृतः । ६ अप्फुण्णं (दे.) अपूर्णम् ।
SASARABAR
Jain Education ate national
For Private & Personal Use Only
Minelibrary.org