SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ मराइच्च कहा । ||७०३॥ Jain Educatio ational सूरुग्गमवेलाए घणियं अम्नोभवद्धवेराई | आवडियाइ सहरिसं परोप्परं दोनि विबलाई ॥ जायं च महासमरं सरनियरोत्थइयनइयलाभोयं । निसियासिपहरं दारियपडन्तवरद रियपावकं ॥ तुरयारूढमहाभड सेल्लसमुग्भिन्नमत्तमायङ्गं । मायङ्गचलणच मढण भी यत्रि सहन्तभीरुजणं ॥ रहसारहिधणुपेसियखुरुप्पछिज्जन्तछत्तधयनिवहं । निवहद्वियनियसाहण सरह स संमिलियनरगाहं || एहि इओ किं इमिगा हकारिज्जन्तवलियभडनियरं । अनोन्नगन्धर्जिङ्गणमच्छरिय पहादियगइन्दं || परिदह पुल इयरूहिरारुणविसमनञ्च्चिरकबन्धं । अम्नोभरह सपरिणयगइन्दवियलिन्त भडइन्धं ॥ आमिसगन्धवसागयवहुरावारावबहिरियदियन्तं । बहुकङ्क गिद्धवायससहस्ससंछाइय नही || पहतपटुपटप्रति रवभृतवक्रवधिरितजगन्ति । स्वामिप्रसादप्रसादि पार्थिवसमुद्भिन्नपुलानि ॥ सूरोद्गमवेलायां गाढमन्योन्यबद्धवैराणि । आपतितानि सहर्षं परस्परं द्वयोरपि वलानि ॥ जातं च महासमरं शरनिकरोत्स्थगित नभस्तलाभोगम् । निशितासिप्रहारदारितपतद्वरदृतपदातिकम् ॥ तुरगारूढमहाभट कुन्तसमुद्भिन्नमत्तमातङ्गम् । मातङ्गचरण मर्दनभीत पतद्भीरुजनम् ॥ रथसारथिधनुःप्रेषितक्षुरप्र (बाणविशेष) छिद्यमानछत्रध्वज निवहम् । निवहस्थित निज साधन सरभसंमिलित नरनाथम् ॥ एहि इतः किमनेन (इति) आकार्यमाणवलितभटनिकरम् । अन्योन्यगन्धवाणमत्सरितप्रभावितगजेन्द्रम् ॥ परितुष्टसुभट पुलकितरुधिरारुणविषम नृत्यत्कबन्धम् । अन्योन्यरभस परिणतगजेन्द्रविगलद्भटचिह्नम् || १ - जिग्घण क । २ सेल्ल (दे.) शरे कुन्ते च । ३ चढण (दे.) मर्दनम् । ४ विसन्त (दे.) पतन्नित्यर्थः । For Private & Personal Use Only सत्तमो भवो । 1100311 nelibrary.org.
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy