________________
मराइच्चकहा ।
१७०२ ॥
Jain Educatio
ational
तू करेण कर कहकहवि खलन्तवण्णसंचारं । भणियं च णेण अम्ह वि मणोरहो चैत्र एसो ति ॥ वियदि हम घुट्टो दो वि य बलेसु तह य संगामो । गरुया कया पसाया दोहि वि सुहडेहि भिचाणं ॥ art च बहुविrri निंदणस्म अत्थिनिवहस्स । रणदिक्खसंठियाणं तुरियं रयणी अइकन्ता || तावय विसारमयगलगलन्तमय सलिलपसमियरयाई । पुलइयतरलतुरङ्गमगमणविसंवइयचेन्द्राई ॥ पढमपइद्वियसार हिर हर हसा रूपत्यवसयाई । निसियासिकुन्तपट्टिसम ऊह विज्जो वियदि साई ॥ धुन्वन्तधवलधयवडचलिरव लाओलिजणियसङ्काई । उद्दामसदवन्दिणवन्द्रसमुग्घुदनामाई ॥ पहयपडपडहपडिरवभरियदिसायक वहिरियजयाई । सामिपसायपसाइयपत्तिसमुन्भिन्नपुलयाई ॥ जातं च प्रकृतिसौम्यमपि भीषणं तत्क्षणे तस्य वदनम् । कोपानलदुप्रेक्षं प्रलये मृगाङ्कबिम्बमिव || हत्या करेण करं कथं कथमपि स्खलद्वर्णसंचारम् । भणितं च तेनास्माकमपि मनोरथ एव एष इति ॥ द्वितीयदिवसे घोषित द्वयोरपि च वलयोस्तथा च संग्रामः । गुरुकाः कृताः प्रसादा द्वयोरपि सुभटैर्भृत्यानाम् ॥ दानं च बहुविकल्पं दत्तं दीनस्यार्थिनिवहस्य | रणदीक्षासंस्थितानां त्वरितं रजन्यतिक्रान्ता ॥
तावच्च विशाल ढकलगलद्म इसलिलन शमित रजस्कानि । पुलकिततरलतुरङ्गमगमनविसंवादितचन्द्राणि || प्रथमप्रतिष्ठितसारथिरथरभसारूढपार्थिवशतानि । निशितासिकुन्तपट्टिशमयूखविद्योतितदिशानि ॥ धूयमानधवलध्वजपट चलदुबलाकालिजनितशङ्कानि । उद्दमशब्दवन्दिवन्द्रसमुद्घोषित नामानि ॥
१ - दिवसमि क । २ चंडाई क । ३ नहाई क
For Private & Personal Use Only
सतमो भवो ।
॥७०२॥
www.elibrary.org