SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सत्तमो मिराइच्चकहा। भवो। ॥७०१॥ एवं चिय तुह पोई होइ वियाणामि निच्छियं एयं । किं पुण मए न गहिय रेज्जमिणं मोयणद्वार । जुशेण उ अप्पीई तुझं तुह जाइयाण य भडाणं । जमलोयदसणभया तहवि ठिओ जुज्झसज्जो म्हि ।। कुविओ य तओ दूओ जमलोय पत्थिओ तुम नूणं । रोडिसि जो कुमारं इय भणिउं निग्गओ चेव ॥ आगन्तूण य सिर्ट सयराहं चेव अमरिसबसेण । पइरिक्के नरवइणो जहद्वियं चेव दूरण ॥ सोऊण इमं वयणं विरसं यमुहनिग्गयं तस्स । हिययमि तक्खणं चिय अहियं कोवाणलो जाओ। धीरधरिओ वि रोसो कहवि पयत्तेण निययहिययंमि । विसमफुरियाहरोहें पायडभिउडीए पायडिओ॥ जायं च पयइसोमं पि भीसणं तक्खणमि से वयणं । कोवाणलदुप्पेच्छं पलयंमि मियङ्कविम्ब व ॥ गत्वा तेन भणितो मुक्तापीठः ससंभ्रममेतत् । भणितं च तेनापीदं सकर्कशं वक्रमणित्या ॥ एवमेव तव प्रीतिभवति विजानामि निश्चितमेतद् । किं पुनर्मया न गृहीतं राज्यमिदं मोचनार्थम् ॥ युद्धेन तु अप्रीतिस्तव तव याचितानां च भटानाम् । यमलोकदर्शनभयात् तथापि स्थितो युद्धसज्जोऽस्मि || कुपितश्च ततो दूतो यमलोकं प्रस्थितस्त्वं नूनम् । रोडसि (अनाद्रियसे) यः कुमारं इति भणितुं निर्गत एव ॥ आगत्य च शिष्टं 'शीघ्रमेवामर्षवशेन । परिरिक्ते नरपतेर्यथास्थितमेव दृतेन ॥ श्रुत्वेदं वचन विरसं दूतमुखनिर्गतं तस्य । हृदये तत्क्षणमेवाधिकं कोपानलो जातः ।। धैर्यधृतोऽपि रोषः कथमपि प्रयत्नेन निजहृदये । विषमस्फुरिताधरोष्ठं प्रकटभृकुट्या प्रकटितः ।। १ रज्जं तुह क । २ ठिया जुज्झसज्ज म्ह क । ३ जलिओ क । ४ कहंचि क । ५ रोड् अनादरे हैमधातुपाठः । ६ सयराह (द.) शीघ्रम् । सक ऊALPE ॥७०१॥ J icatioMarional For Private & Personal Use Only Tajhinelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy