SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ मिराइच्चकहा । ॥७००॥ Jain Educatio इय निन्ताणं ताहे रायपसु विउलेसु वि नेराणं । करिरहसंकडपडियाण पायडा आसि आलावा ॥ अह बलसमुदयसहियस्स तस्स नयराउ निष्फिडन्तस्स । निग्घोसपूरियदिसं गुलगुलियं वारणिन्देणं ॥ जय कुमारो ति तओ हरिसभरिज्जन्तसव्वगत्तेहिं । भणियमह सेणिएहिं अहवा को एत्थ संदेहो ॥ विसन्धि अवश्यवयाणएहि इयरो वि । दरिओ मुत्तावीढो समागयो नैवर तत्थेव || एत्थन्तरंमि दूओ पविओ तस्स अह कुमारेण । भणिऊण भणिइकुसलो वयणमिणं नीइसारेणं ॥ मोण पेइयं मे रज्जं निययं च जाहि किं बहुणा । इय मैज्झ होइ पीई ठायसु वा जुज्झसज्जो ति ॥ गन्तूण तेण भणिओ मुत्तावीढो ससंभ्रमं एयं । भणियं च तेण वि इमं सककसं वंकभणिईए || इति गच्छतां तदा राजपथेषु विपुलेष्वपि नराणाम् । करिरथसंकटपतितानां प्रकटा आसन् आलापाः ।। अथ बलसमुदायसहितस्य तस्य नगराद् निष्फेटयतः (निष्क्रामतः) । निर्घोषपूरितदिशं गुलगुलितं (गर्जितं ) वारणेन्द्रेण ॥ जयति कुमार इति ततो हर्षभ्रियमाणसर्वगात्रैः । भणितमथ सैनिकैरथवा कोऽत्र संदेहः || प्राप्तश्च विषयसन्धिमनवरतप्रयाणकैरितरोऽपि । दृप्तो मुक्तापीठः समागतो नवरं तत्रैव ॥ अत्रान्तरे दूतः प्रस्थापितस्तस्याथ कुमारेण । भणित्वा भणितिकुशलो वचनमिदं नीतिसारेण ॥ मुक्त्वा पैतृकं मे राज्यं निजकं (राज्यं च याहि किं बहुना । इति मम भवति प्रीतिः तिष्ठ वा युद्धसज्ज इति ॥ १ सुहडाणं क । २ तो रोसाइसरण अक्खलियपयाणएहि सो धीरो । पत्तो हु विसयसंधि दुमासमेत्तेण कालेन ॥ नाउं सेणागमणं अणवरयपयाणएहि चंपाओ । दरिओ-क । ३ सो वि क । ४ होइ मज्झ क । national For Private & Personal Use Only सतमो भवो । ॥७००॥ inelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy