________________
सत्तमो भवो।
कहा।
६९९॥
॥६९९॥
तूररवबहिरियदिसं बन्दिसमुग्घुट्ठविविहजयसदं । अहिवन्दिऊण पुरओ कश्चणकलसं सलिलपुणं ।। सोऊण पडहसई विलयायणहिययसहं तुरियं । आयण्णिउं च वयणं एस कुमारो पयट्टो ति ॥ तो भैरिया निवमग्गा निरन्तरूसियसियायवत्तेहिं । खयकालखुहियखीरोयसलिलनिवहेहि व बलेडिं। पेल्लेसि अइतुरन्तो कीस ममं किं न पेच्छिसि च्चेयं । गरुयगयगज्झिउप्पित्यषुण्णतुरयं रहं पुरओ ॥ मह रुम्भिऊण पन्थं हेरिसोल्लेन्तस्स रूससे कीस । एन्तमणुमग्गलग्गं न पेच्छसे मत्तमाय ॥
खश्चियखलीणतुरयं खणन्तरं कुणसु सारहि रहे ता । जा जाइ एस पुरओ निम्भरमयमन्थरं हत्थी॥ सामन्तैः समेतो दोघट्ट(हस्ति)तुरङ्गरथवरशतैः । निःसृतो नगराद् इन्द्र इव सुरौघपरिवारः ॥ तूर्यरवबधिरितदिशं बन्दिसमुघुष्टविविधजयशब्दम् । अभिवन्द्य पुरतः काश्चनकलशं सलिलपूर्णम् ॥ श्रुत्वा पटहशब्दं वनिताजनहृदयदुःसहं त्वरितम् । आकर्ण्य च वचनं एष कुमारः प्रवृत्त इति ॥ ततो भृता नृपमार्गा निरन्तरोच्छ्रितसितातपत्रैः । क्षयकालक्षुब्धक्षीरोदसलिलनिवहैरिव बलैः ।। पीडयसि अतित्वरमाणः कस्माद् मम किं न प्रेक्षसे चैतम् । गुरुकगजगर्जितव्या कुल भीततुरगं रथं पुरतः ।। मम रुद्ध्वा पन्थानं हर्षोल्लसतो रुष्चसि. कस्मात् । यन्तमनुमार्गलग्नं न प्रेक्षसे मत्तमातङ्गम् ॥
आकृष्टखलीनतुरगं क्षणान्तरं कुरु सारथे! रथं ततः । यावद् याति एष पुरतो निर्भरमदमन्थरं हस्ती ॥ १ विलयाण हियय-क । २ भरियरायमग्गा क। ३ पल्लेहिसि ख। ४ चेव क। ५ उससोल्लितस्स क। ६ उप्पिय (दे) व्याकुलः । 'आउलं आहित्थं” उप्पीथं पायलच्छीनाम ४७५ । ७ वुन्न .(दे०) भीतः ।
FORESTHNEHASAA-
Jain Educa
t ional
For Private & Personal Use Only
.
छम
ainelibrary.org