SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। सत्तमो ॥६९८॥ AACREASEASESSTORY एयं, जहा एवं ववत्थिए तुम्भ समाएसेण अवस्सं मए गन्तव्वं ति। 'निवेइयं अमरगुरुणा । कुविओ समरके ऊ। भणियं च णेणं । मह, ला न एस कुमारस्स परिहवो, अवि य मज्झंति ति ! ता अलं तमन्तरेण सरम्भेणं । विक्खेवसज्झो खु एसे।। पेसेमि य अजेव तत्थ विक्खेवं भवो। ति । अमञ्चपुत्तेण भणियं । देव, एवमेयं, तहा वि गहिओ कुमारो अमरिसेणं । ता सो चेव विक्खेवसामी पेसीयउ ति । समरकेउणा भणियं । भद्द, जं बहुमयं कुमारस्स । दिनो पहाणविक्खेवो । तओ अमरिसेण रायाणं पणमिय तंमि चेव दिवसे चलियो कुमारो। कह। ॥६९८॥ चलिओ चलन्तचामरगमणन्दोलन्त कुण्डलसणाहो । ऊसियसियायवत्तो रायगइन्दं समारूहो। सियवरवसणनिवसणो सियमुत्ताहारभूसियसरीरो। सियकुसुमसेहरो सियसुयन्धहरियन्दणविलित्तो॥ सामन्तेहि समेओ दोघट्टतुरङ्गरहवरसएहि । नीसरिओ नयराओ इन्दो व्व सुरोहपरिवारो॥ व्यवस्थिते युष्माकं समादेशेनावश्यं मया गन्तव्यमिति । निवेदितममरगुणा । कुपितः समरकेतुः । भणितं च तेन-भद्र ! नैष कुमारस्य परिभवः, अपि च ममेति । ततोऽलं तदन्तरेण (तत्संबन्धिना) संरम्भेग (गमनोद्योगेन) विक्षेप(सैन्य)साध्यः खल्वेषः । प्रेषयामि च अद्यैव तत्र विक्षेपमिति (सैन्यमिति)। अमात्यपुत्रेण भणितम्-देव ! एवमेतद्, तथापि गृहीतः कुमारोऽमर्षेण । तत स एव विक्षे. पस्वामी प्रेष्यतामिति । समरकेतुना भणितम्-भद्र ! यद् बहुमतं कुमारस्य । दत्तः प्रधानविक्षेपः । ततोऽमर्षवशेन राजानं प्रणम्य तस्मिन्नेव दिवसे चलितः कुमारः । कथम् चलितश्चलचामरगमनान्दोलयत्कुण्डलसनाथः । उच्छ्रितसितातपत्रो राजगजेन्द्र समारूढः ।। सितवरवसननिवसनः सितमुक्ताहारविभूषितशरीरः । सितकुपुमशेखरः सितसुगन्धहरिचन्दनविलिप्तः ।। १ जं देवो आणवेइ त्ति भणिऊण गओ अमरगुरू रायसमीव-इत्यधिकः क । २ अमरिसेण रायं क । Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy